Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पधाना
अथ वन्दनकषट्कम् ॥
तृतीयप्रहतद्यथा-उपधानवाही क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवन् ! देवसियमुहपोत्तियं पटिलेहेभि " रोपधानइत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य वन्दनद्वयं दत्ते । ततः क्षमाश्रमणपूर्वकं शिष्यो भणति-"इच्छाकारेण संदिसह याविधा भगवन् ! देवसियं आलोएमि?" । गुरुर्भणति-"आलोएह" । ततः शिष्यः-"इच्छं, आलोएमि जो मे देवसिओ" । ततः "सञ्चस्स विबन्दनक देवांसेय." इत्यादि पठित्वा मिथ्यामुष्कृतं ददाति । ततो वन्दनकद्वयं दत्ते । ततःक्षमाश्रमणद्वयपूर्वकम्-'इच्छाकार र भगवन् ! सुहदेवसी०" इत्याद्युक्त्वा सुखतपःप्रश्नमापृच्छय क्षमाश्रमणेन कृतपश्चाङ्गपणाम:-"इच्छाकारेण संदिसह भगवन् ! अब्भुट्टिओमि०" इत्यादिकं क्षामयति । ततः शिष्यो भणति-"इच्छाकारेण संदिसह भगवन् ! पञ्चक्खाण मुहपत्ति पडिलेहेमि ?" इत्युक्त्वा मुखबस्त्रिका प्रतिलिखति। ततो वन्दनकद्वयं क्षमाश्रमणं च दत्वा शिष्यो भणति-"इच्छाकार भगवन् ! पसाय किचा पञ्चक्खाणं करावेह" । ततो गुरुस्त्रिविधाहारस्य चतुर्विधाहारस्य वा प्रत्याख्यानं कारयति।
१ यैरुपधानवाहकगुरुभिः पृथक्प्रतिक्रान्तब्यं तैः श्राद्धैः श्रादीभिश्च सर्वाभिरपि सर्वोऽप्येषो विधिरधिकलरूपेण विधेयः । यैस्तूपधानवाइकगुरुभिः सम प्रतिकान्तयं । क्षमाश्रमणदानपूर्व "इच्छाकारेण संदिसह भगवन् ! मुहपतिं पडिलेहेमि?" इति भणन् “पडिलेहेह" इति गुरुणोक्त "इच्छ" भणिरवा | मुखवत्रिका प्रतिलिख्य इतोओवनो विधिविधयः। २ यः खलु-उपधानवाही समुपोषितः केवलं क्षमाश्रमणं दरखा, यश्च भुक्तवान् स बन्दनकद्वय क्षमाश्रमणं चापि वत्वा प्रत्यारयानादेश मार्गयेत् । ३ उपधानप्रवेशाव्याविनापेक्षिकमेतत्रिविधाहारस्य चतुर्विधाहारस्य वा प्रत्याण्यान, उपचाने तु प्रतिदिनं पानकाहारस्य चतुर्विधाहारोपवासस्य वा प्रख्याख्यान कारयसि ।
27

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78