Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 21
________________ दिपवैयणाविधिः सप्तोपधान०18 नंदिथिरीकरणत्थं करेमि काउस्सग्ग, अन्नत्थ०” इति भणित्वा अष्टोच्चासं कायोत्सर्ग करोति, पारयित्वा च नमस्कार पठति । इति उद्देश विधिः। [इति सप्त (स्थोभवंदन) क्षमाश्रमणं ] अथ नंदिपवेयणाविधिः।। तत उपधानवाही क्षमाश्रमणदानपूर्व कथयति-'इच्छाकारेण संदिसह भगवन् ! पवेयणामुइपत्ति पडिलेहुं ?"। गुरुर्भणतिM“पडिलेहेह" । तत उपधानवाही मुखवस्त्रिका प्रतिलिख्य, वन्दनकद्वयं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! पवैयणं पबेपमि ?" | ततो गुरुर्भणति-“पत्रेयह"। ततः शिष्यः “इन्छ” इति भणनपूर्वकं क्षमाश्रमणं स्वा भणति“पदमबहाण-पंचमंगलमहामुयक्संध, तइयवहाण-भावारिहंतस्थयसुयक्खंध, पंचमउवहाण-नामारिहंतस्थयसुयवस्थंध, दुबालसमपबेसनिमित्तं | तवं करेमि" । गुरुर्भणति-"करेह" ततश्च-उपधानवाही "इन्छ" इति भणन् , क्षमाश्रमण दत्वा भणति-"इच्छाकारि भगवन् पसायं क्रिच्चा पञ्चक्खागं करावेह"। ततो गुरुः "करावेमो” इति भणित्वा उपवासादितपसः प्रत्याख्यानं कारयति । तत उपधानवाही मुखवस्त्रिका प्रतिलिख्य वंदनकद्वयं दत्वा भणति-"नन्दीमांहि अविधि आशाटना हुई होय ते सबिडु मन-वचन-कायाए करी मिच्छा मि दुक्कई । ततो वन्दित्वा गुरुचरणौ करेण स्पृश्यौ-(ए)इति । इति पवेयणविधिः।। ततो गुरुर्दिकपालानां विसर्जनं करोति समचोचारणवासचूर्णक्षेपपूर्वकं । यथापूर्वस्यां दिशि-हों इन्द्राय सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ । आनेय्यां दिशि-अही अग्नये सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ २ ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78