Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 19
________________ सप्तक्षमाश्रमणविधि HEA5 सप्तोपधानासाहणं, ॐनमो अरहओ भगवओ महइमहावीर-वद्रमाणमामिस्स सियल मे भगवई महदमहाविजा बीरे वीरे महावीर जयवीरे सेणवीरे वद्धमाणवीरे जए बिजए जयंते अपराजिए अणिहए ॐ ह्रीं ठः ठः स्वाहा ।" म इतीयं बर्द्धमानविद्या विज्ञेया । अनया वर्द्धमानविद्यया वारत्रयं वासचूर्णमभिमन्य पूर्व भगवत्प्रतिमाया उपरि, तत्पश्चात् शिष्योपरि क्षिपेत् । तदनन्तरं 'सकलीकरणं वा रक्षामुद्रां वा कृत्वा पवित्रस्थालस्थितसुगन्धितश्रेष्ठतन्दुलेषु किश्चिद् बासचूर्ण क्षिप्त्वा संमिश्यम् । पुनर्वर्द्धमानविद्यया वारत्रयं तान् तन्दुलान् अभिमन्य तत्रं ॐ ह्रीं श्रीं अह' नमः इति मश्राक्षरपञ्चकं स्त्रदक्षिणहस्ताङ्गलिना संलिखेत् । ततो गुरुः सप्तता मुद्रा विधेया पंचपरमेष्ठि-कामधेनु-सौभाग्य-गरुड-पद्म-मुद्गर-हस्त-बर्द्धमानविद्ययाऽभिमत्रयति । ततस्तान गन्धाक्षत&वासान् साधु-साध्वी-श्रावक-श्राविकाभ्यो ददाति ते च मूव्यन्तः स्थापयन्ति । अथ उद्देश(सप्तक्षमाश्रमण)विधिः । तत उपधानवाही क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! पढम-उबहाणपंचमंगलमहासुबक्खंधतय, (तइयाउयहाणभावारिहंतत्थयसुयक्खंधतव, पंचमउबहागनामारिहंतत्थयसुयक्वंधतव, उद्देसनिमित्तं मुहपत्ति पडिलेडं ?" गुरुर्भणति| "पहिलेदेह" । तत उपधानवाही 'इच्छं' इति भणित्वा मुखवस्त्रिका प्रतिलिख्य यन्दनकद्वयं दत्ते । पश्चात् क्षमाश्रमणं वत्वा शिष्यो भणति-"इच्छाकारेण तुम्हे अम्हं पढम-उवहाणपंचमंगलमहासुग्रक्खंधतब, तइय-उवहाणभावारिहंतत्थय सुयक्खंधतव, पंचम-उवहाण-नामारिहंतत्थयसुयक्खंधतय उदिसह” । ततो गुरुर्भणति-"उहिस्सामों" १ ततः शिष्यः 'इच्छे' इति %2584-%25)

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78