Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
प्लोपधान एसो परमो मंतो, परमरहस्सं परंपरं तत्तं । नाणं परमं नेयं, सुद्धं झाणं परं झेयं ॥३३॥
अरिहाणाएवं कवयमभेयं, खाइयमत्थं परा भुवणरक्खा । जोईसुन्नं बिंदु, नाओ तारालवो मत्तो॥३४॥
दिस्तोत्रम् सोलसपरभक्खरवी-यबिंदुगम्भो जगुत्तमो जोओ। सुयबारसंगसायर-महत्वपुश्वत्थपरमत्थो ।। ३ ।। नासेइ चोर-सावय-विसहर-जल-जलण-बंधणसयाई। चिंतिजतो रक्खस-रण-रायभयाई भावेण ॥३६॥ इति ॥
स्तोत्रपठनान्तरं "जयवीयरायः" पठेत् , तदनन्तरं उपधानवाही क्षमाश्रमणदानपूर्वकं इच्छाकारेण संदिसह, भगवन् ! मुहपत्ति पहिलेहुं ? इच्छ" इत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य, चन्दनकद्वयं दत्त्वा, क्षमाश्रमणपूर्व भणति"इच्छाकारेण तुम्हे अम्हं पढम-उबहाणपंचमंगल-महासुयक्खंधतव, तइय-उवहाणभावारिहंतत्यययक्रवंधतब, पंचम-उबहाणनामारिहंतत्थय
सुयखंधतव, उद्देस-नंदिकट्ठावणिय कासरावेह " सतोमंगल कारो।" ततः "पढम-उयहाण-पंचमंगल महासुयक्खंधतव, सवइय-उवहाण-भावारिहंतस्थय-सुयक्खंधतष पंचम-उवहाणनामारिहंतत्थयसुयक्खंधतब उद्देस-नंदिकड्डावणियं करेमि काउस्सग, अन्नस्थ."
इत्यादि उक्त्वा सप्तविंशत्युच्छ्रासमानः कायोत्सर्गो गुरु-शिष्याभ्यां द्वाभ्यामपि कार्यः। ततश्चतुर्विंशतिस्तवं प्रकट भणति । तत उपधानवाही क्षमाश्रमणपूर्व वक्ति-इच्छाकारेण तुम्हे अम्हं पढम-उवहाण-पंचमंगल-महासुयक्त्रंधतव, * सइय-उवहाण-भावारिहंतस्थय-सुयक्खंधतव, पंचम-उवहाणनामारिहंतत्थयसुयक्वंधतष, उद्देसावणीय नंदिसुस सुणावेह" इत्युक्ते गुरुनन्याय
॥७॥ बासक्षेपं क्षिप्त्वा उदेसनिमित्तं नग्दिसूत्रस्थाने नमस्कारत्रयमेष श्रावक-श्राविकाणां आवयति । तदनन्तरं MAILमनमो अरिहंताणं, अनमो सिद्धाणं, नमो आपरियाण, अनमो अबकायाण, ॐनमो लोए सव-12 .
ॐॐॐॐॐ

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78