Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
**
सप्तोपधान "सुवर्णशालिनी देयाद्, द्वादशाङ्गी जिनोद्भवा । श्रुतदेवी सदा मह्म-मशेषश्रुतसम्पदम् ॥ ७॥"
चैत्यवन्दन"भवनदेवताऽऽराधनार्थ करेमि काउस्सग्ग, अन्नत्थ०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च स्तुतयः निमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' कथयित्वा स्तुतिपाठं कुर्यात्
"चतुर्वर्णय संघाय, देवी भवनवासिनी । निहत्य दुरितान्येषा, करोतु सुखमक्षतम् ॥ ८॥"
क्षेत्रदेवताऽऽराधनार्थं करेमि काउस्सग्गं, अन्नत्य." इत्युचार्य एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" प्रपव्य स्तुतिं पठेत्
“यासां क्षेत्रगताः सन्ति, साधवः श्रावकादयः । जिनाशा साधयन्त्यस्ता, रक्षन्तु क्षेत्रदेवताः ॥ ९॥" | "अम्बिकादेव्याऽऽराधनार्थ करेमि काउन्समा, अनत्य०" पठनानन्तरं एकस्य नमस्कारस्य कायोत्स, कृत्वा "नमो-11 12ऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः” इत्युक्त्वा स्तुतिः पठनीया
"अम्बा निहतडिम्बा मे, सिद्धबुद्धसुतान्त्रिता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ १०॥" "पद्मावतीदेव्याऽऽराधनाथं करेमि काउस्सा, अन्नत्यः" एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा 'नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' इत्युक्त्वा स्तुतिं पठेत् ।।
"धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रयत: सा मां, पातु फुलत्फणावलिः ॥ ११ ॥"

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78