Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 14
________________ सप्तोपवान ॥ ५ ॥ “चक्रेश्वरीदेव्याऽपवनार्थं उपेकि" एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा "नमो|ऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः” पठित्वा स्तुतिं पठेत्--- "चकरा चार प्रवालदुलसन्निभा । चिरं चक्रेश्वरी देवी, नन्दतादवनाथ माम् ॥ १२ ॥" “अच्छुप्तादेव्याऽऽराथनार्थं करेमि काउस्समां, अन्नत्य” इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च " नमोऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् "खङ्गखेटक कोदण्ड-वाण- पाणिस्तडिद्गतिः । तुरङ्गगमनाऽस्मा, कल्याणानि करोतु मे ॥ १.३ ॥ " “कुवेरादेव्याराधनार्थं करेमि काउस्सगं, अन्नत्थ०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गे कृत्वा पारयित्वा च “नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः” कथयित्वा स्तुतिं ब्रूयात् "मथुरापुरी- सुपार्श्व-श्रीपार्श्वस्तूपरक्षिका । श्रीकुवेरा नरारूढा, सुताङ्काऽयतु वो भयात् ॥ १४ ॥ “ब्रह्मशान्तियक्षाऽऽराधनार्थं करेमि काउस्सगं, अन्नत्थ" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गे कृत्वा पारयित्वा च 'नमोऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् “शान्तिः स मां पाया - दुपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्त्तिः कृता निजा ॥ १५ ॥ “गोत्रदेवताऽऽराधनार्थं करेमि काउस्समां, अन्नत्य०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च "नमोऽईत्सिद्धाचार्योपाध्यायसर्वसाघुभ्यः” इति पठित्वा स्तुतिं ब्रूयात् 10 चित्यवन्दनस्तुतयः ॥ ५ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78