Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 12
________________ सप्लोपधान चैत्यवन्दनस्तुतयः "वदन्ति बन्दासगणाप्रतो जिनाः, सदर्थतो यद् रचयन्ति सूत्रतः । गणाधिपास्तीर्थसमर्थनक्षणे, तदङ्गिनामस्तु मतं नु मुक्तये ॥३" ततः सिद्धागं बुदाण' 'वेयावश्चगराण' 'अन्नत्थ०' इत्युक्त्वा पूर्ववत् "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" कथना- नन्तरं चतुर्थस्तुति पठति "शकः सुरासुरवरैः सहदेवताभिः, सर्वशशासनमुखाय समुद्यताभिः । श्रीवर्द्धमानजिनदत्तमतप्रवृत्तान् भव्यान् जनानवतु नित्यममङ्गलेभ्यः॥४॥" इति स्तुतिचतुष्टयं पठित्वा उपविश्य मयुगसमुजार्य पुनरुत्थाय 'श्रीशान्तिनाथदेवाधिदेवाराधनाथ करेमि | काउस्सम्म,' 'चंदणबत्तियाए.' 'अन्नत्थः' इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च "नमोऽईसिद्धाचार्योपाध्यायसर्वसाधुभ्या" पठित्वा स्तुति पठति-- "रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानन्तशान्तये ॥ ५॥" ___ 'श्रीशान्तिदेवताऽऽराधनार्थ कोमि काउस्मग', 'अन्नत्यः' इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च 'नमोई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' कथयित्वा स्तुति पठति "श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीय मे ॥ ६॥" ___ "श्रुतदेवताऽऽराधनाथ करेमि काउन्समा, अन्नत्थ" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृस्वा "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" पठित्वा स्तुतिं पठेत

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78