Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१६
सन्देश रासक
[ द्वितीय प्रक्रम
रयणीतमविवणो' अमियंझरणो 'सपुण्णसोमो य । अकलंक माइ वयणं वासरणाहस्स पडिबिंबं ॥ ३३ ॥ 'लोयणजयं' च णज्जइ' रविंददल दीहरं च राइछं । पिंडीरकुसुमपुंजं तरुणिकवोला कलिज्वंति ॥ ३४ ॥ कोमल मुणालणलयं" अमरसरुप्पन्न बाहुजुयलं" से " । ताणते करकमलं ज्जइ " दोहाइयं परमं ॥ ३५ ॥ सिहणा सुयण-खला" इव थड्डा निच्चुन्नया य मुहरहिया संगमि सुयणसरिच्छा आसासहि" बे वि अंगाई ॥ ३६ ॥
13
14
1 C° विद्दमणो । लोअ° । 6 C जुअं । नलयं B लियं ।
15 B आसासइ
2 B य पुण्ण; C सपुन्न। 7 B णजई। A 8 कवोलं । 11 A जुवलं । 12 B च।
[ टिप्पनकरूपा व्याख्या ]
[३३] तस्या वदनं वासरनाथस्य प्रतिबिम्बवद् रराज । कीदृशम् ? - रजनीतमविद्रावकः, अमृतस्रावी, संपूर्णः अकलङ्को यः सोमो मात्रं उपमा ॥ ३३ ॥
B'माय' । 4 C इणं । 5 C 9BC ●मिणाल° । 10 A 13B जई । 14 C कला |
[ ३४ ] अहमेवं मन्ये - तस्याः स्त्रियाया लोचनयुगं दीर्घतरं रागाढ्यं अरविन्ददलं जिग्य (जय ? ) ति । दाडिमीपुष्पगुच्छं तस्या [:] कपोलो (लौ) जिग्य (जय )तः ॥ ३४ ॥
[३५] अहमेवं मन्ये-तस्या बाहुयुगलम्, अमरसरउत्पन्नं कोमलं मृणालनलकम्, पद्मसरसः संभूतस्वर्णकमलं भूमिमध्यदण्डं जिग्य ( जय ? ) ति । तयोः बाह्रोः प्रान्ते यत् करकमलं तद् द्विधाभूतं पद्मं ज्ञायते ॥ ३५ ॥
[ ३६ ] तस्या नाइ (य) कायाः कुचौ खजनखलू (लौ) इव शोभतः । खलोपमानं कथम् ? - स्तब्धौ नित्योन्नतौ मुखरहितौ । अप्रसूतत्वात् । सङ्गमेनान्योऽन्यमिलितेन स्वजनसदृक्षौ । किं कुर्वतौ ? - द्वावपि अङ्गानि आश्वासयन्तौ ॥ ३६ ॥
[ अवचूरिका ]
冬冬冬冬冬
[ ३३ ] तस्था वदनं वासरनाथस्य प्रतिबिम्बमिव रराज । कीडशम् ? - रजनी तमो विद्वावको. मृतस्रावी । सम्पूर्णसोमस्य अकलङ्कमात्रा वासरनाथस्योपमा नान्या ॥
吞吞吞不
[ ३४ ] यस्था लोचनयुगलमरविन्ददलं दीर्घतरं रागाढ्यं शोभते । पिण्डीर कुसुमपुअवद् दाडिमीपुष्पगुच्छवत् तस्याः कपोलौ दृश्येते ॥
Jain Education International
[ ३५ ] तस्या बाहुयुगलं अमरसरउत्पन्नं मानसशरः संजातं मृणालनलकं मिथः स्वर्णकमलस्य भूमिमध्यस्थदण्डमिव कोमलं शोभते, तयोर्बाहु (ह्रोः) यस्करकमलं तद् द्विधाभूतपद्ममिव ज्ञायते ॥
[ ३६ ] तस्या[:] कुचौ स्वजनखलाविव शोभतः । खलोपमा [न] माह - स्तब्धौ कठिनौ नित्योव्रतौ, अप्रसूतत्वात्, मुखरहितौ । तथा च सङ्गमे मेले स्वजनसदक्षौ । यतो द्वावप्यङ्गान्यास्वा • श्वासयतः । अथवाऽन्तरबाह्याने आश्वासयतः ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282