Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 186
________________ २९ 16 manawara पद्य ६८-७४ ] सन्देश रासक लज्जवि पंथिय जइ रहउँ, हियउ न धरणउ जाई। गाह पढिजसुइक्क पिय', कर लेविणु मन्नाई ॥ ७१ ॥ तुह विरहपहरसंचूरिआई विहडंति जं न अंगाई। तं अजकल्लसंघडण ओसहे णाह तग्गंति ॥ ७२ ॥ *ऊसासडउ न मिल्हवउ", "दझण अंग भएण । जिम हउ मुक्की वल्लहइ, तिम सो मुक्क" जमेण ॥ ७३ ॥ कहवि इय" गाह पंथिय, "मन्नाएवि पिउ । दोहा पंच कहिज्जसु, गुरुविणएण सउ ॥ ७४ ॥ 1B लजिवि । 2 A पथिय । 3 A B रहउ। 4 B जाई। 5 B पढिजसि । 6A पि। 7 A मंनाइ । 8 B तुव; C तुअ । 9 C अंगांई। 10 A. संघड उसहे; B संघडसहे। 11 B मिल्हियइ। 12 B डज्झण। 13 C दंग। 14 A हु। 15 B मुक्क। 16 A जवेण; Cजिमेण। * सर्वेषु आदर्शषु एतद् दोधकवृत्तमुपलभ्यते, व्याख्याऽपि कृता विद्यते, परं अग्रिमपद्यकथितवर्णनानुसारेण प्रक्षिप्तमिदं प्रतिभाति । 17 B इह; A इअ। 18 A. गाहा । 19 A मंनाएवि। [टिप्पनकरूपाव्याख्या [१] हे पथिक! लजां कृत्वा यदि तिष्ठामि तदा हृदयं धारयितुं न शक्ता। अत एकां गाथां प्रियं प्रति पठेः । करं गृहीत्वा तमनुनये[:] । सकोपचित्तप्रसादनमनुनयः ॥ ७१ ॥ [७२] तामाह-हे नाथ! त्वद्विरहप्रहारसंचूर्णिणतानि अङ्गानि यन्न विघटन्ते तत्र किं कारण[म्] ?-अद्य कल्ये संघटन[म्]-मेल इत्यौषधप्रभावेन तिष्ठन्ति ॥७२॥ [७३] तद्वस्तु रक्षन्ती भत्ते() आशिषा(ष)माह-अङ्गदहनभयादुखा(च्छा)सा[-] न मुञ्चामि । तत आशीः- यथाऽहं वल्लमेन मुक्ता तथा स ज(य)मेन मुच्यात् ॥७३॥ [७४] भो पथिक ! ए(इ)मां गाथां कथय(यित्वा प्रियं मनापयेत् । ततः पञ्च दोधकाः कथनीयाः । गरिष्ठविनयेन सह ॥ ७४ ॥ 2 [अवचूरिका] KAKK [७१] हे पथिक ! लजां कृत्वा यदि तिष्ठामि, तदा हृदयं धतुं न शक्नोमि । एकां गाथां प्रियं प्रति पठेः । करं गृहीत्वा प्रियं मानये:-प्रियमनुकूलयेः॥ [७२] तामाह -हे नाथ ! त्वद्विरहप्रहारसंचूर्णितान्यङ्गानि यन्न विघटन्ते, तत्र किं कारणम् ? - अद्य कल्ये संघ[८]नम् -- मेल इत्यौषधप्रभावेन तिष्ठन्ति ॥ [७३] तद्वस्तु रक्षन्ती भत्रे आशिषमाह - अङ्गदहनभयादुच्छ्वासा[-] न मुञ्चामि । तत आशीर्यथाऽहं वल्लभेन मुक्ता तथा स ज(य)मेन मुच्यात् ॥ [७४] हे पथिक! एतां गाथां पठित्वा प्रियं मानयेः, पञ्च दोधकान् गुरुविनयेन सह कथयेः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282