Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
पद्य १४८-१५३] सन्देश रासक
दोहउ एउ पढेविणु विरहखेआलसीई', __उ अग्गई अइखिन्नी मोहपरावसीई । सुविणंतरि चिरु पवसिउ जं जोइअउ पिउ, __संजाणिवि कर गहिवि मई" भणिउ" इहु ॥ १५१ ॥ किं जुत्तं सुकुलग्गयाण मुत्तूण जं च इह समए । तडतडणतिव्व-घणघडणसंकुले दइय" वचंति ॥ १५२ ॥ णवमेहमालमालिय णहम्मि सुरचाव रत्तदिसि पसरो। घणछन्नछम्म इंदोइएहि पिय पावसं दुसहं ॥ १५३ ॥
1 B विरहिखिआ। 2 C आगइ। 3 B खिन्निय। 4 BC °वसी। 5 C चिर। 6Cपविसियउ। 7 B नास्ति 'जं'; Cज। 8Cजोइउ। 9 A सिंजाणवि%B B सिजाणिवि । 10 A B °गहवि। 11 A ताम मइ। 12 C भणियउ। 13 B इउ। 14 BC युत्तं । 15Cसुकलग्ग: B कुलग्ग। 16 B चि। 17 BC दईय। 18A सुरचाय: B सुरचाई। 19 A दिस। 20 C °च्छम्मइदेवएहि । 21 A पिउ पाउसं।
wwwwwwwwww
[टिप्पनकरूपा व्याख्या ] [१५१] एतद्दोधकं पठित्वा, विरहाऽऽकुला जाता। एवम् - अमुना प्रकारेण, मोहपरवशा सती चिरं प्रस्थितो भत्ता मया स्वप्ने दृष्टः । इति वचनं कथि(थयित्वा करग्रहणपूर्वकं एवं पथिको भणितः-एवं ज्ञात्वा करे गृहीतः । सतीत्वमिति सूचितम् ॥ १५१॥
[१५२] हे दयित ! किं सुकुलोद्गतानां इदं युक्तम् , यत् तडतडणतीवायां विधुति घनघटनमेघशब्दसंकुले ई[६]शे [स]मये दयितां मुक्त्वा ब्रजन्ति ॥१५२॥
[१५३] हे प्रिय ! प्रावृटू-वर्षाकालो दुस्सहः। कैः? मेघमाला-सुरचापेन्द्रगोपकैः, आरक्तदशदिगप्रसारैः- इत्यादि मेघालङ्कारैः ॥ १५३॥
** * [अवचूरिका] ----- [१५] एतद्दोधकं पठित्वा विरहखेदालसयाऽतिखिन्नया मोहपरवशया स्वमान्तरे चिरप्रवि. स(वसि)तः प्रियो दृष्टः । उपलक्ष्य, करे गृहीत्वा, मया एवं भणितः ॥
[१५२ ] हे दयित ! किं कुलोद्भवानामिदं युक्तम् , यत्तडतडणतीबायां विद्युति, घनघटनमेघशब्दसंकुले ईदृशे समए(ये) दयितां मुक्त्वा व्रजन्ति । तन्न युक्तम् ॥
[१५३] हे प्रिय ! प्रावृह दुःसहः । कैनवमेघमाला-सुरचापेन्द्रगोपकैः । किंविशिष्टतैः ?दिशि प्रसृतैः । पुनः कैः १-घनच्छन्नच्छनेन्दुभिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282