Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
७९
पद्य १९१-१९५] सन्देश रासक
मग्ग भग्ग पंथियह ण पवसिहि हिमडरिण, ___ उज्जाणहं ढंखर इअ सोसिय कुसुमवण ॥ १९३ ॥ तरुणिहि कंत पमुक्किय णिय केलीहरिहि,
सिसिर भइण किउ जलणु सरणु" अग्गीहरिहि । आवाणिय केलीरसु अभितरभुयण",
उज्जाणह दुम्मिहि वि" ण कीरइ किवि" सयण ॥१९॥ मत्तमुक्क संठविउ विवहगंधक्करिसु,
पिज्जइ अद्धावट्टउ रसियहि इक्खरसु । कुंदचउत्थि वरच्छणि पीणुन्नयथणिय,
णियसत्थरि पलुटंति केवि सीमंतिणिय" ॥ १९५ ॥ 1 B पंथिह ण। 2 A पवसेहि; C पविसियह। 3 A हिमझरिण; C °करिण। 4 B C कुसम। 5 B तरुणिय । 6 A पमुक्कीय । 7 C ससिर । 8 A भाइणउ । 9 C कियउ । 10 A जणु; B नास्ति। 11 Cसरण जलणु। 12 Cउवभुंजहि। 13 B केलीहरसु। 14 C भुवण । 15 B C नास्ति 'वि' । 16 A कीरहि । 17 C कवि । 18 BC मजमुक्छ ।
19 B संवरिउ: Cसंठवियउ। 20A गंधकरसु; करेसु। 21 A. रसियह: C रसियहिय । 22 A इक्खु। 23 Bचउत्थ । 24B वरस्थिणि। 25A सत्थर: B पत्थरि 26 C लोलंति। 27 C संमंतणिय ।
[टिप्पनकरूपा व्याख्या] श्रित्य स्थिताः । तिमिरोऽन्धकारः, तुहिनव्याप्तः- व्याप्य स्थितः । सी(शी)तभयेन पथिका मार्गे न प्रवि(व)सन्ति । यस्मिन् समये कुसुमवनानि शोषितानि । प्रथमपदं वृक्षविशेषणम् । उद्यानवृक्षाणि ढङ्खरवजातानि ॥ १९३ ॥
[१९४] कदलीगृहेषु कान्तान् मुक्त्वा कान्ता हिमभयेनाग्निशरणं श्रयन्ते । भु(भवनमध्ये उपवरके केलिरसमुपभुञ्जन्ते । केऽपि चोद्यानभवनेषु न खपन्ति ॥ १९४॥ [१९५] मात्रामुक्तः-अधिको गन्धोत्कर्षः संस्थापितो रसिकैरिक्षुरसः अर्धा**
[अवचूरिका] KAKK च तिमिरेण चान्तरिता जाताः । पथिकानां मार्गा भग्नाः, हिमभयान्न प्रचलन्ति । उद्यानेषु गतकुसुमा वृक्षा ढलरवजाताः ॥
[१९४] केलीगृहेषु कान्तान् मुक्त्वा कान्ता हिमभयेनाग्निं शरणं श्रयन्ते । भवनमध्येऽपवरके केलिरसमुपभुञ्जन्ते । केऽपि चोद्यानद्रुमेषु न स्वपन्ति । [१९५] मात्रामुक्तः-मधिको गन्धोत्कर्षो विविधसंस्थापितो रसिकैरिक्षुरसोऽर्धावतः पीयते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282