Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सन्देश रासक
[तृतीय प्रक्रम हेमंति कंत' विलवंतियह', जइ पलुट्टि नासासिहसि । तं तइय मुक्ख खल पाई मइ, मुइय विज किं आविहसि ॥१९१॥
[अथ शिशिरवर्णनम् ।। इम कट्ठिहिं मइ गमिउ' पहिय हेमंतरिउ, __ सिसिरु पहुत्तउ धुत्तु णाहु दूरंतरिउ । उट्ठिउ झखडु" गयणि खरफरसु पवणि हय,
तिणि सूडिय झडि करि असेस तहि तरुय"गय॥१९२॥ छाय फुल्ल फल रहिय असेविय" सउणियण',
तिमिरंतरिय दिसा य तुहिण धूइण" भरिण । ___ 1 AC कंति। 2 C वलवंति। 3 C पडिलु। 4 B तईयउ। 5 C पइ । 6 B मुईय अवि। 7 B गमिय । 8 C पहुत्तु । 9C धत्तु । 10 B C उद्विय । 11 C झखडा । 12 A पवणखरफरसु; B °फरस। 13 B नास्ति 'झडि'। 14 A तह । 15 B रूय गय; C तरु गय। 16 C फुल्लह। 17 B असेसिय। 18 B C यणि। 19 AC तिमरे । 20 B वित्थरिय। 21 B धूयण, C धूइणि । 22 C भरिणि ।
[टिप्पनकरूपा व्याख्या ] भमाझं हेमन्तेन धान्ना हेमश(स)दृक्षं शोषितम् । हे कान्त! हेमन्ते विलपन्तीं मां व्याघुट्य यदि नाश्वासयसि, तर्हि-तस्मात् कारणात्, हे मूर्ख ! भो पापिन् ! मयि मृतायां अव(आवे)द्याऽऽगत्य किं करिष्यति(सि)?॥ १९१॥
हेमन्तवर्णनं समाप्तम् ॥ [१९२] अथ शिशिरम् - झखडं-झुंडयालं गगने खरं-रौद्रं परुष-विप्री(परी)तं उत्थितं दृष्ट्वा पवनाहतलतावजाता। तेन झ[ख]डेन अशेष-समस्तं रूपं गतम् । भो पथिक! एवं मया हेमन्तरि(क)तुर्निर्गमिता। अधुना शिशिरः-सी(शी)तकालः प्राप्तः। स धूर्तो नाथः दूरान्तरितः॥ १९२॥ [१९३] असे शे)षाः-समस्ताः शकुनाः-पक्षिणो वृक्षच्छायाफलानि समा*
[अवचूरिका] -RAKAR शोषितम् । हे कान्त ! एवं हेमन्ते विलपन्तीं मां व्याधुव्य यदि नाऽऽश्वासयसि तर्हि - तस्मात् कारणाद् हे मूर्ख ! खल! पापिन् ! मयि मृतायामावि(वे)द्य आगत्य किं करिष्यसि ? ॥
॥ हेमन्तवर्णनं समाप्तम् ॥ [१९२] अथ शिशिरवर्णनम् - हे पथिक ! एवं मया हेमन्तर्तुः कष्टेन निर्गमिता । तावत् शिशिरः प्राप्तः । धूर्तनाथो दूरान्तरितः । खरपरुषपवनाहतो गगने सखडो महावात उत्थितः । तेन सूडिताः सन्तः अशेषास्तरवः पत्राणि मुक्त्वा गताः-स्थिताः ॥ [१९३ ] छायापुष्पफलरहिताः केवलं शकुनिगणरहिता वृक्षा जाताः । दिशस्तुहिनेन धूम्रभरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282