SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [तृतीय प्रक्रम हेमंति कंत' विलवंतियह', जइ पलुट्टि नासासिहसि । तं तइय मुक्ख खल पाई मइ, मुइय विज किं आविहसि ॥१९१॥ [अथ शिशिरवर्णनम् ।। इम कट्ठिहिं मइ गमिउ' पहिय हेमंतरिउ, __ सिसिरु पहुत्तउ धुत्तु णाहु दूरंतरिउ । उट्ठिउ झखडु" गयणि खरफरसु पवणि हय, तिणि सूडिय झडि करि असेस तहि तरुय"गय॥१९२॥ छाय फुल्ल फल रहिय असेविय" सउणियण', तिमिरंतरिय दिसा य तुहिण धूइण" भरिण । ___ 1 AC कंति। 2 C वलवंति। 3 C पडिलु। 4 B तईयउ। 5 C पइ । 6 B मुईय अवि। 7 B गमिय । 8 C पहुत्तु । 9C धत्तु । 10 B C उद्विय । 11 C झखडा । 12 A पवणखरफरसु; B °फरस। 13 B नास्ति 'झडि'। 14 A तह । 15 B रूय गय; C तरु गय। 16 C फुल्लह। 17 B असेसिय। 18 B C यणि। 19 AC तिमरे । 20 B वित्थरिय। 21 B धूयण, C धूइणि । 22 C भरिणि । [टिप्पनकरूपा व्याख्या ] भमाझं हेमन्तेन धान्ना हेमश(स)दृक्षं शोषितम् । हे कान्त! हेमन्ते विलपन्तीं मां व्याघुट्य यदि नाश्वासयसि, तर्हि-तस्मात् कारणात्, हे मूर्ख ! भो पापिन् ! मयि मृतायां अव(आवे)द्याऽऽगत्य किं करिष्यति(सि)?॥ १९१॥ हेमन्तवर्णनं समाप्तम् ॥ [१९२] अथ शिशिरम् - झखडं-झुंडयालं गगने खरं-रौद्रं परुष-विप्री(परी)तं उत्थितं दृष्ट्वा पवनाहतलतावजाता। तेन झ[ख]डेन अशेष-समस्तं रूपं गतम् । भो पथिक! एवं मया हेमन्तरि(क)तुर्निर्गमिता। अधुना शिशिरः-सी(शी)तकालः प्राप्तः। स धूर्तो नाथः दूरान्तरितः॥ १९२॥ [१९३] असे शे)षाः-समस्ताः शकुनाः-पक्षिणो वृक्षच्छायाफलानि समा* [अवचूरिका] -RAKAR शोषितम् । हे कान्त ! एवं हेमन्ते विलपन्तीं मां व्याधुव्य यदि नाऽऽश्वासयसि तर्हि - तस्मात् कारणाद् हे मूर्ख ! खल! पापिन् ! मयि मृतायामावि(वे)द्य आगत्य किं करिष्यसि ? ॥ ॥ हेमन्तवर्णनं समाप्तम् ॥ [१९२] अथ शिशिरवर्णनम् - हे पथिक ! एवं मया हेमन्तर्तुः कष्टेन निर्गमिता । तावत् शिशिरः प्राप्तः । धूर्तनाथो दूरान्तरितः । खरपरुषपवनाहतो गगने सखडो महावात उत्थितः । तेन सूडिताः सन्तः अशेषास्तरवः पत्राणि मुक्त्वा गताः-स्थिताः ॥ [१९३ ] छायापुष्पफलरहिताः केवलं शकुनिगणरहिता वृक्षा जाताः । दिशस्तुहिनेन धूम्रभरेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy