SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ७९ पद्य १९१-१९५] सन्देश रासक मग्ग भग्ग पंथियह ण पवसिहि हिमडरिण, ___ उज्जाणहं ढंखर इअ सोसिय कुसुमवण ॥ १९३ ॥ तरुणिहि कंत पमुक्किय णिय केलीहरिहि, सिसिर भइण किउ जलणु सरणु" अग्गीहरिहि । आवाणिय केलीरसु अभितरभुयण", उज्जाणह दुम्मिहि वि" ण कीरइ किवि" सयण ॥१९॥ मत्तमुक्क संठविउ विवहगंधक्करिसु, पिज्जइ अद्धावट्टउ रसियहि इक्खरसु । कुंदचउत्थि वरच्छणि पीणुन्नयथणिय, णियसत्थरि पलुटंति केवि सीमंतिणिय" ॥ १९५ ॥ 1 B पंथिह ण। 2 A पवसेहि; C पविसियह। 3 A हिमझरिण; C °करिण। 4 B C कुसम। 5 B तरुणिय । 6 A पमुक्कीय । 7 C ससिर । 8 A भाइणउ । 9 C कियउ । 10 A जणु; B नास्ति। 11 Cसरण जलणु। 12 Cउवभुंजहि। 13 B केलीहरसु। 14 C भुवण । 15 B C नास्ति 'वि' । 16 A कीरहि । 17 C कवि । 18 BC मजमुक्छ । 19 B संवरिउ: Cसंठवियउ। 20A गंधकरसु; करेसु। 21 A. रसियह: C रसियहिय । 22 A इक्खु। 23 Bचउत्थ । 24B वरस्थिणि। 25A सत्थर: B पत्थरि 26 C लोलंति। 27 C संमंतणिय । [टिप्पनकरूपा व्याख्या] श्रित्य स्थिताः । तिमिरोऽन्धकारः, तुहिनव्याप्तः- व्याप्य स्थितः । सी(शी)तभयेन पथिका मार्गे न प्रवि(व)सन्ति । यस्मिन् समये कुसुमवनानि शोषितानि । प्रथमपदं वृक्षविशेषणम् । उद्यानवृक्षाणि ढङ्खरवजातानि ॥ १९३ ॥ [१९४] कदलीगृहेषु कान्तान् मुक्त्वा कान्ता हिमभयेनाग्निशरणं श्रयन्ते । भु(भवनमध्ये उपवरके केलिरसमुपभुञ्जन्ते । केऽपि चोद्यानभवनेषु न खपन्ति ॥ १९४॥ [१९५] मात्रामुक्तः-अधिको गन्धोत्कर्षः संस्थापितो रसिकैरिक्षुरसः अर्धा** [अवचूरिका] KAKK च तिमिरेण चान्तरिता जाताः । पथिकानां मार्गा भग्नाः, हिमभयान्न प्रचलन्ति । उद्यानेषु गतकुसुमा वृक्षा ढलरवजाताः ॥ [१९४] केलीगृहेषु कान्तान् मुक्त्वा कान्ता हिमभयेनाग्निं शरणं श्रयन्ते । भवनमध्येऽपवरके केलिरसमुपभुञ्जन्ते । केऽपि चोद्यानद्रुमेषु न स्वपन्ति । [१९५] मात्रामुक्तः-मधिको गन्धोत्कर्षो विविधसंस्थापितो रसिकैरिक्षुरसोऽर्धावतः पीयते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy