SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ८० सन्देश रासक केवि दिति' रिउणाहह उत्पत्तिहि दिणिहि', णियवल्लह कर केलि जंति सिज्जासणिहि । इत्थंतरि पुर्ण पहिय सिज्ज इक्कल्लियइ, 10 पिउ' पेसिउ मण' दूअउ पिम्मगहिल्लिय " ॥ १९६ ॥ 13 मइ जाणिउ पिउ आणि " मज्झ संतोसिहइ", हु मुणि खलु धि सो वि महु मिल्हिह ” । पिउ णाविउ " इहु" दूउ गहिवि तत्थ वि रहिउ ", सच्चु" हियउ महु" दुक्ख भारि पूरिउ अहिउ ॥ १९७॥ 4B करि । 5 A °सिणिहि । 19 10 A गहिल्लयइ । 15 A इह । 1 B दंति । 2 B C दिणिहिं । 3 A बल्लिहि । 6 B पुणि । 7 A पिअ पेसिअ । 8 B मणु । 9 B दूहड; C दूयइ । 11 B नास्ति ' आणि ' । 12 C ° सियइ | 13 C मिल्दहइ । 14 B नाइउ | 16 C राउ | 17 C सव्वु । 18 A मह; C मउ | 19 C दुखु । 1 [ टिप्पनकरूपा व्याख्या ] वर्त्त [:] पीयते । कुन्तचतुर्थ्यां प्रवरोच्छ (त्स) वे काश्चन सीमन्तिन्यः पीनोन्नतस्तन्यो निज (ख) स्तरे लोलन्ति ॥ १९५ ॥ [ तृतीय प्रक्रम [१९६] काश्चन रि (ऋतुनाथ वसन्तोत्पत्तिदिने = माघसुदिपञ्चम्यां ददन्ति दानम् । निजवल्लभेन समं केल्यर्थे शय्यायां जा (या) न्ति । अस्मिन् समये एकाकिन्या प्रेमथिला मया मनोदूतः पतिं प्रति प्रहितः ॥ १९६ ॥ [१९७ ] मया ज्ञातं प्रियतमो (मं) सन्तोषयिस्य (व्य ) ति । तेन धृष्टेन खलु - निश्चयेन न ज्ञातः यन्मां उज्झस्यति ( ? ) । प्रियतमो नागतः । एष मनोदूतः गृहीत्वा तत्रैव स्थितः । एतत् सत्यं मम हि (ह) दयो (यं) दुक्ख (ख) पूरितो (तं) जातः (तम् ॥ १९७ ॥ [ अवचूरिका ] कुन्दचतुर्थ्यां वरक्षणे काश्चन; व्याख्यानान्तरम् - कुन्दचतुर्थ्यां प्रवरोच्छ (रस) वे काश्चन सीमन्तिन्यः पीनस्तन्यो निजस्रस्तरे लोलन्ति ॥ 吞个个公 Jain Education International [१९६] काश्चन रित (ऋतु ) नाथ- वसन्तोत्पत्तिदिने = माघसुदिपञ्चम्यां ददति दानम् । निजवल्लभेन समं केल्यर्थे शय्यायां यान्ति । अस्मिन्नेकाकिन्या प्रेमप्रथिलया [ मया ] मनोदूत: पतिं प्रति प्रहितः ॥ 冬冬冬冬冬 [ १९७ ] हे पथिक ! मया ज्ञातम् - एष मनोदूतः प्रियमानीय मां सन्तोषयिष्यति । मया न ज्ञातमेष खलो ष्टो मनोदूतो मामपि मोक्ष्यति । प्रियो नागतः, एनं हृ ( दू) तं गृहीत्वा तत्रैब स्थितः । परमेतत् सत्यं मम हृदयं दुःखभारेणाधिकं पूरितम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy