SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पद्य १९६-१९९ ] सन्देश रासक डु मूलु पिअसंगि लाहु इच्छंतियइ, ट्टु णिणि पहिय जं पढिउ' वत्थु विलवंतियइ ॥ १९८ ॥ [ अर्द्धम् ] मइ घणुं दुक्खु सहप्पि मुणत्रिं मणु पेसिउ दूअउ', णाहु ण आणिउ' तेण सु पुणु तत्थव " रय" हूअउ । एम" भमंतह" सुन्नहियय" जं स्यणि विहाणिय", 12 * 18 अणिरइ" कीयइ कम्मि अवसु मणि पच्छुत्ताणिय" । 18 20 21 मइ दिन्नु" हि हु पत्तु" पिउ, हुई उवम इहु" कहु कवण " । सिंगत्थि गइय" उवाडयणि, पिक्ख" हराविय णिअ सवण ॥ १९९ ॥ ८१ 2 A घण । 3A दुक्ख; B दुख्ख । 4B मुणिवि । 1 A पढिय । 5 B पेसिय; C पेसियउ । 6 C दूअ । 7 A B आयिउ । 8 B तेणि । 9AC पणु। 10 C वि । 11 AC रई । 12 A एव । 13 C भवंतह | 14 B सुन्नयरि। 15 A बिहाणीय । 16 B अणरुइ; C अणुरइ । 17 B पच्छित्ताणीय; C पछोताणिय । 18 A दिन्न । 19 A पत्तु B पितु। 20A हुइ अयि यवत्थ मइ कहु; B हुई य उइव मइ कहु । 21 B कवणु । 22 B गईय; C गई। 23 B पिक्खण आहराविय । 1 [ टिप्पनकरूपा व्याख्या ] [१९८] प्रियसङ्गममीप्सन्त्या मूलो नष्टः । तेन एतद्वचः श्रुत्वा पथिकेन विलपन्तीं दृष्ट्वा वस्तुकः पठितः ॥ १९८ ॥ [१९९] निजघनदुःखं ज्ञात्वा मनो नाथं प्रति प्रहितः । नाथस्तेन नानीतं (तः) । सोऽपि तत्रैव रतिर्जातः । एवं सू (शू) न्यहृदयं यथा भ्रमन्त्या रजनी विभाता । अनिरूपितं कार्यम् । अतोऽवश्यं मनसि पश्चात्तापो जातः । मया हि (ह) दयं दत्तं परं प्रियो न प्राप्तः । एषोपमा कथय केन समम् ? तदाह - शृङ्गार्थ गर्दभी गता, पश्य श्रवण हारितौ ॥ १९९ ॥ शिशिरवर्णनं समाप्तम् ॥ 本 →→→ [ अवचूरिका ] 冬冬冬冬冬 [ १९८ ] प्रियसङ्गमलाभमिच्छन्त्या मम मूलं नष्टम् । हे पथिक ! शृणु यद् वस्तुको विलपन्त्या पठितः ॥ Jain Education International [29 ] निजघनं दुःखं ज्ञावा [मनो ] नाथं प्रति प्रहितः । नाथस्तेन नानीतः, सोऽपि तत्रैव रतो यातः । एवं शून्यहृदयं यथा भ्रमन्त्या रजनी विभाता । अनिरूपितं कार्यं [ कृतम् ] | rasasi मनसि पश्चात्तापो जातः । मया हृदयं दत्तं परं प्रियो न प्राप्तः । एषोपमा कथय केन समम् ? तदाह- शूजार्थे गर्दभी गता, पश्य श्रवणौ हारितौ ॥ इति शिशिरवर्णनम् ॥ सं० ११ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy