SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ८२ सन्देश रासक [ अथ वसन्तवर्णनम् । ] गयउ सिसिरु' वणतिर्ण दहंतु, महु मासु मणोहरु इत्थ पत्तु । गिरिमलयसमीरणु णिरु सरंतु, मयणग्गि' विउयह विष्फुरंतु ॥ २०० ॥ 6 सं केवई" जणइ सुहं विआसु, विअसंतु वन्न दह दिसासु । Jain Education International [ तृतीय प्रक्रम नवकुसुमपत्त हुय विविहवेसि, 10 अइ' रेहइ णवसरs" विसेसि ॥ २०९ ॥ बहु विविहराइ " घण मणहरेहि ", सियसावरत्तपुष्पंवरेहि । पंगुरणिहिं चच्चि तणु विचित्तु, 13 मिलि सहीयहि गेउ गिरंति णित्तु ॥ २०२ ॥ 1 A ससिरु । 2 C 'ति । 3B मइणिग्ग । 4 C विउइय । 5 A फुरंतु । 6 B संकोवइ । 7 C वि हंसंतु । 8 B C दस । 9A ऐ | 10 A सरऐ । 11 A विहराइ; C विविहराय । 12 B हरेसि। 13 C चविउ । 14 A गिरंतु । [ टिप्पनकरूपा व्याख्या ] [२०० ] अथ वसन्तवर्णनम् - शिशिरो गतः, मधुमासः प्राप्तः । वियोगिनी मदनाग्निं विस्फोरयन् नितरां मलयाचलसमीरणो ववैौ ॥ २०० ॥ [२०१] संकुपितजनसु (?) विकाशः (सः) विकस्वरो दशदिग्गभागसु (गेषु) वसन्तो ऽवतीर्णः । यस्मिन् समागमने नौतन कुस (सु) मपत्राः विविधनानाप्रकाररूपाः । सनवरुचिविशेषे [ण] अत्यन्तं भाति ॥ २०९ ॥ [२०२] सखीभिर्मिलित्वा नित्यं गीतं गायन्तीभिस्तन (नुं ) बहुभिः, यथा [ अवचूरिका ] 冬冬冬冬冬 [ २०० ] अथ वसन्तवर्णनम् - शिशिरो गतः, मधुमासः प्राप्तः । विस्फुरन् नितरां मलयाचलसमीरणो वाति ॥ 个个吞态 [ २०१] सं= सम्यक् केतकी शुभं विकासं जणति = उत्पादयति । पाठान्तरम् - हे पथिक ! यो वसन्तो जनस्य तनुं संकोचयति, प्रकटं सुखं जनयति । दशसु दिक्षु रम्यः - विहसन् रम्यो जातः । नवकुसुमानि पत्राणि च विविधवेषाणि जातानि । रतिविशेषेण नवसरांस्पतितरां शोभन्ते ॥ [ २०२ ] सखीभिर्मिलित्वा नित्यं गीतं गायन्तीभिः तनुर्बहु यथा चर्चितः (ता) । केन ? विविधरागेण । पुनः कैः ? - श्वेत सर्व रक्तपुष्पाम्बरैर्धनमनोहरैः पङ्कुरणैश्च ॥ - For Private & Personal Use Only वियोगिनां मदनाभिं www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy