SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पद्म २०० - २०४ ] सन्देश रासक मह' हि अंगि बहु गंधमोउ, णं तरणि पमुक्कउ सिसिर सोउ । तं पख मइ मज्झहि' सहीण', 8 लंकोडउ पढियउ' नववल्ली ॥ २०३ ॥ गयउ गिम्हु " अइदुसहु वरिसु उव्विन्नियइ, 10 सरउ गयउ अइकट्टि हिमंतु पवन्नियइ । सिसिर फर वुल्लीणु" कहव रोवंतियइ ", 12 दुक्करु गमियइ एहु णाहु सुमरंतियइ ॥ २०४ ॥ tarहिज्जs नवकिसलयकरेहिं", महुमास" लच्छि णं तरुवरेहिं" । 3 15 Jain Education International 2 A तरुणि । 3 B पमुक्ति । 4 AB ससिर । 5A मज्झह; 1 B मम । C मझिहि । 6 A सहीय । 7 A C पढिउ । 8 A णववहुय; B बल्लहीय । 9A गिंभु । 10 A नास्ति 'अ' । 11 C सिसिरु | 12 B विल्लीणु; C वल्लीणु । 13 + A आदर्श नोपलभ्यते पद्यमिदम् | 14 B करहि । 15 B मासु । A रोवंतियह । 16 B तक्खरेहिं । [ टिप्पनकरूपा व्याख्या ] चर्चितम् । केन ? - विविधरागेन (ण) । पुनः कैश्चित् ? - सर्वरक्तपुष्पाम्बरैः घनमनोहरैः पङ्कुरणैश्च ॥ २०२ ॥ [२०३] बहु यथा गन्धामोदो महमहितः । मन्ये तरु (र) णिना - सूर्येण शिशिरशोकस्त्यक्तः । पाठत्रय [ : ] पुर (रु) षहिताभिः तरुणीभिः - स्त्रीभिः । तं प्रेक्ष(क्ष्य) वल्लभानां सखीनां मध्ये लंकोटकः पठितः ॥ २०३ ॥ [२०४] अतिदुस्स हो ग्रीष्मो निर्गमितः । वर्षा च उद्विग्नया निर्गमिता । मम कथमपि महता कष्टेन शिशिरस्पर्शः शीतुरितुः ('तर्तुः ) रोव (रुद ) त्या गतः । दुरक(:ख) करो नाथं स्मरन् एषो निर्गमितः । पतिवियोगत्वात् ॥ २०४ ॥ 交夺 [ अवचूरिका ] [ २०३ ] बहु यथा गन्धामोदो महमहितः । मन्ये तरणिना- सूर्येण शिशिरशोकस्त्यक्तः । पाठश्रयः । पुरुषहिताभिस्तरुणीभिः - स्त्रीभिः । तं प्रेक्ष्य, वल्लभीनां सखीनां मध्ये मया लङ्कोडक : पठितः ॥ ८३ 茶会 For Private & Personal Use Only 歌 [ २०४ ] अतिदुःसहो ग्रीष्मो निर्गमितः । वर्षा चोद्विमया निर्गमिता । शरदतिकष्टेन गता । हेमन्तः प्रपशः - प्राप्तः । शिशिरः फरस (स्पर्श) कठिनो बोलीनः । कथमपि रुदन्त्यैष दुःखकरो नाथं सारख्या गमितः ॥ www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy