SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ८४ ते | सन्देश रासक रुणझुण करेहि वणि भमरु छुद्ध, केवयकलीहि 'रसगंधलुद्ध ॥ २०५ ॥ विज्यंति परुप्पर तरु लिहंति, कंटग्ग' तिक्ख ते 'हु गणंति । तणु दिज्जइ रसियह रसह लोहि', हु पाउ गणिज्जइ' पिम्ममोहि ॥ २०६ ॥ महु पिक्खिवि विंभिउ' मणिहि" हूउ, 1 B ऋणु ऋणु । 7 C लोइ । पज्जलंत विरहग्ग तिव्व झालाउलं, मयरद्धउ वि गज्जंतु "लहरि घण भाउलं । सहवि दुसदुत्तर" विचरिज्जइ" सब्भयं ", 12 C रमणिज । दुत्तरु । 13 सुण पहिय कहिउ वणिज" रूउ" ॥ २०७ ॥ [ अर्द्धम् ] * 2 B भमर । 3B रसि । 4 A परुपर । 5 C कंटरिंग । 6 A हु 8 C गिणजइ । 9B विंभउ । 10 B मह | 11 A. gfor 13C14A मयरद्धणि । 15 B लहरि गज्जंति घण। 16 B 17 A विरइज्जइ; C विवरिजइ । 18 A सब्भय । Jain Education International [ तृतीय प्रक्रम 16 ह ह कवि दुग्गु वणिज्जइ णिब्भयं ॥ २०८ ॥ टिप्पनकरूपा व्याख्या ] [२०५ ] ननु वितर्के - तरुवरैर्नवकिसलयकरैः मधुमासलक्ष्मीरुह्यते स्म । वने वने भ्रमराः रुणुरुणायते, केतकी कलिकारसगन्धलुब्धाः ॥ २०५ ॥ [२०६ ] परस्परं मिलितैः कण्टकैर्विध्यन्ते, परं तथापि मधुलिहो मधु लिहन्ति । कण्टकाग्राणि तीक्ष्णानि न गणयन्ति । रसलोभेन रसिकानां शरीरं दीयते । नतु पायं ( पापं न गन्य (ण्य) ते स्नेहमोहिभिः पुरुषैः ॥ २०६ ॥ [२०७] एतच्चरितं दृष्ट्वा मनसि विस्मयो बभूव । एतत् श्रुत्वा पथिकेन रमणीकरूपः कथितः ॥ २०७ ॥ 个个个姿 [२०८] मकरध्वजोऽपि घनं यथा भा-आकुलम्, यथा प्रज्वलद्विरहाग्नितीव्र ज्वालाकीर्ण यथा गर्जन् वर्त्तते । दुस्तरं दुस्सहं यथा विषह्य सभयं यथा [ अवचूरिका ] 冬冬冬冬 [२०६] केतकीनां परस्परं मिलितैः कण्टकैर्विध्यन्ते, परं- तथापि मधुलिहो मधु लिहन्ति, कण्टकाप्राणि तीक्ष्णानि [न] गणयन्ति । तनू रसिकेभ्यो रसलोभेन दीयते, प्रेममोहेन पापो न गण्यते ॥ [ २०७ ] मधु प्रेक्ष्य मनसि विस्मयो जातः । हे पथिक ! शृणु रवनीक ( रमणीक ) रूपं कथितम् ॥ [२०८] प्रज्वलन्तविरहाभिस्तीनज्वालाकुले मकरध्वजोऽपि गर्जन्, लहरीघननिषिड For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy