SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पथ २०५ - २१० ] सन्देश रासक किंसुयई' कसिण' घणरत्तवास, पञ्चक्ख पलास' धुय पलास । सवि दुसह हूय पहंजणेण', संजणिउ असुहु वि' सुहंजणेण ॥ २०९ ॥ निवडंत रेणु " धरपिंजरीहि, अहिययर तविय "णवमंजरीहि । 13 14 मरु सियलु" वाइ" महि सीयलंतु, 15 हु जण " सीउ णं खिवइ तंतु ॥ २१० ॥ जसु नामु अलिक्कउ कहइ लोउ, हु हरइ खणडु असोउ सोउ । 1 B किंसवइ; C किंसुवइ । 6 A हुय । 7 A पभंजणेण । 11 B C रेण । 12 Bणय । Jain Education International 2 A कसण | 3 C पलासय । 4 A 8 C दुसहु । 9 'वि' नास्ति B C 18 B सीयल । 14 C वाय। 15 [ टिप्पनकरूपा व्याख्या ] स्थीयते मया । परं चिन्तयामि मम स्नेहेन अपीडितः, दुर्गे- स्तम्भतीर्थे निर्भयं यथा स मत्प्रियः वाणिज्यं करोति । अथवा रमणीकरूपच्छन्दः रासकस्यैव जातिः ॥ २०८ ॥ [२०९] किंसु (शु) कं पुष्पं कृश्न (ष्ण ) घनरक्तवर्षासदृशं जातम् । अतो मन्ये पलासः (शः) प्रत्त (त्यक्ष एव पलासः (शः ) - राक्षसः । सर्व प्रभञ्जनेन दुस्सह जातम् । सुइंजनेनासुखं जनितम् ॥ २०९ ॥ 零零零 . [२१०] नवमञ्जरीभिर्निपतद्रेणुना धरा पिञ्जरिताभिरधिकतरं तापिता । मरुच्छीतलो महीं सी (शी) तलयन् वाति । परं सी (शी) तं न जनयति । मन्ये किं तु तापं क्षिपति ॥ २१० ॥ ८५ धुइ । 5 B दुस्सह । 10 C सोहंजणेण । B जणय णं खिव° । [ अवचूरिका ] प्रभाकान्याकुले दुःसहे सहित्वा सभयं यथा दुस्तरं विचर्यते भ्रम्यते । मम स्नेहस्य किमपि (?) दुर्गं निर्भयं यथा वणिज्यते वा (व्या) प्रियते ॥ 冬冬冬冬冬 [२०९ ] किंशुकं पुष्पं कृष्णघनवर्षासदृशं जातम् । अतो मन्ये पलासः (शः ) प्रत्यक्षं पथपलाशः = राक्षसः । सर्व प्रभञ्जनेन - पवनेन दुःसहं जातम्, सुहअनेनासुखं जनितम् ॥ For Private & Personal Use Only [२१० ] नवमञ्जरीभिर्निपतद्वेणुना धरा पिञ्जरिताभिरधिकतरं तापिता । मरुच्छीतलो महीं शीतल [य] वाति परं शीतं न जनयति । मन्ये किं तापं क्षपति ॥ www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy