SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ८६ सन्देश रासक कंदप्प' दपि संतविय' अंगि, साहारइ पाहुण सहा अंग ॥ २११ ॥ लहि छिद्दु वियंभिउ विरह घोरु, 1 BC कंदपि । 5 C संगि । 10 A पंथिउ । 15 A मुणीय । सिहि चडिउ पक्खि मायंदसाह, सुणिपंथिय" जं मइ पढिय गाह ॥ २१२ ॥ 11 दूइजउ दूइय" वरहिणीहिं" कयहरिस णट्टवरहम्मि ँ । 14 गयणे पसरियणवदुम" घणभंती मुणिय" पुण दुम्मं ॥ २१३ ॥ करि तंड' सुणिउ' रडंत मोरु । [ तृतीय प्रक्रम 4 B साहार । 2 C संतविउ | 3A साहार; C साहारु । 8B रडंतु । 7 C सुणियउ | 9C सिंह | 12 B वरिहिणी हिं । 13 C वरिहम्मि । 14 A दुमं । 6 B तंडवु । 11 B C दुइय | [ टिप्पनकरूपा व्याख्या ] [२११] ज ( य )स्य नाम लो [कः ] असो ( शो) क इति कथयति तदलीकम् । तोऽशोकः क्षणार्द्धमपि मम शोकं न हरति । कन्दर्पदसंतप्ताङ्गीं मां नाथ पव साधारयतिः न सहकारः ॥ २१९ ॥ Jain Education International [ २१२] घोरो रौद्रो विरहः छिद्रं लभित्वा (ब्ध्वा ) विजृम्भितः । ताण्डवं कृत्वा मयूरो न (र) टति । आम्रसाषा (शाखा) यां कोकिलसमूहं आरूढं दृष्ट्वा भो पथिक ! या गाथा पठिता सा त्वं शृणु ॥ २१२ ॥ [२१३ ] हे दूत ! नाट्य बर्हे कृतहर्षाभिर्वर्हिणीभिः दूये । अथवा द्वितीयाभिः ह (व) र्षाभिः नष्टविरहिणीनां कृतहर्षाभिर्द्वये । गगने प्रसरितनवद्रुमे (मैः) घनभ्रान्ति (ति) ज्ञात्वा पुनर्द्वये ॥ २९३ ॥ ** [ अवचूरिका ] [ २११] यस्य नाम लोकोऽशोक इति कथयति तदलीकम् । यतोऽशोकः क्षणार्धमपि मम शोकं न हरति । कन्दर्पदर्प संतप्ताङ्गीं मां नाथ एव साधारयति, न सहकारः ॥ [२१२] हे पथिक ! छिद्रं लब्ध्वा घोरो विरहो विजृम्भितः । मयूरस्ताण्डवं कृत्वा रदन् श्रुतः । शिखी - मयूरो माकन्दशाखायां दृष्टः । हे पथिक ! शृणु या गाथा मया पठिता ॥ 冬季 [ २१३ ] हे पथिक ! नाव्यबर्हे कृतहर्षाभिर्बहिणीभिर्मयूरीभिर्द्वये । अथवा द्वितीयकाभिर्षर्षाभिर्नष्टविरहिणीनां कृतहर्षाभिर्द्वये । गगने प्रसरितनवद्रुमैः घनभ्रान्तिं ज्ञात्वा पुनर्द्वये ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy