Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 237
________________ ८० सन्देश रासक केवि दिति' रिउणाहह उत्पत्तिहि दिणिहि', णियवल्लह कर केलि जंति सिज्जासणिहि । इत्थंतरि पुर्ण पहिय सिज्ज इक्कल्लियइ, 10 पिउ' पेसिउ मण' दूअउ पिम्मगहिल्लिय " ॥ १९६ ॥ 13 मइ जाणिउ पिउ आणि " मज्झ संतोसिहइ", हु मुणि खलु धि सो वि महु मिल्हिह ” । पिउ णाविउ " इहु" दूउ गहिवि तत्थ वि रहिउ ", सच्चु" हियउ महु" दुक्ख भारि पूरिउ अहिउ ॥ १९७॥ 4B करि । 5 A °सिणिहि । 19 10 A गहिल्लयइ । 15 A इह । 1 B दंति । 2 B C दिणिहिं । 3 A बल्लिहि । 6 B पुणि । 7 A पिअ पेसिअ । 8 B मणु । 9 B दूहड; C दूयइ । 11 B नास्ति ' आणि ' । 12 C ° सियइ | 13 C मिल्दहइ । 14 B नाइउ | 16 C राउ | 17 C सव्वु । 18 A मह; C मउ | 19 C दुखु । 1 [ टिप्पनकरूपा व्याख्या ] वर्त्त [:] पीयते । कुन्तचतुर्थ्यां प्रवरोच्छ (त्स) वे काश्चन सीमन्तिन्यः पीनोन्नतस्तन्यो निज (ख) स्तरे लोलन्ति ॥ १९५ ॥ [ तृतीय प्रक्रम [१९६] काश्चन रि (ऋतुनाथ वसन्तोत्पत्तिदिने = माघसुदिपञ्चम्यां ददन्ति दानम् । निजवल्लभेन समं केल्यर्थे शय्यायां जा (या) न्ति । अस्मिन् समये एकाकिन्या प्रेमथिला मया मनोदूतः पतिं प्रति प्रहितः ॥ १९६ ॥ [१९७ ] मया ज्ञातं प्रियतमो (मं) सन्तोषयिस्य (व्य ) ति । तेन धृष्टेन खलु - निश्चयेन न ज्ञातः यन्मां उज्झस्यति ( ? ) । प्रियतमो नागतः । एष मनोदूतः गृहीत्वा तत्रैव स्थितः । एतत् सत्यं मम हि (ह) दयो (यं) दुक्ख (ख) पूरितो (तं) जातः (तम् ॥ १९७ ॥ [ अवचूरिका ] कुन्दचतुर्थ्यां वरक्षणे काश्चन; व्याख्यानान्तरम् - कुन्दचतुर्थ्यां प्रवरोच्छ (रस) वे काश्चन सीमन्तिन्यः पीनस्तन्यो निजस्रस्तरे लोलन्ति ॥ 吞个个公 Jain Education International [१९६] काश्चन रित (ऋतु ) नाथ- वसन्तोत्पत्तिदिने = माघसुदिपञ्चम्यां ददति दानम् । निजवल्लभेन समं केल्यर्थे शय्यायां यान्ति । अस्मिन्नेकाकिन्या प्रेमप्रथिलया [ मया ] मनोदूत: पतिं प्रति प्रहितः ॥ 冬冬冬冬冬 [ १९७ ] हे पथिक ! मया ज्ञातम् - एष मनोदूतः प्रियमानीय मां सन्तोषयिष्यति । मया न ज्ञातमेष खलो ष्टो मनोदूतो मामपि मोक्ष्यति । प्रियो नागतः, एनं हृ ( दू) तं गृहीत्वा तत्रैब स्थितः । परमेतत् सत्यं मम हृदयं दुःखभारेणाधिकं पूरितम् ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282