Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
८४
ते |
सन्देश रासक
रुणझुण करेहि वणि भमरु छुद्ध, केवयकलीहि 'रसगंधलुद्ध ॥ २०५ ॥ विज्यंति परुप्पर तरु लिहंति, कंटग्ग' तिक्ख ते 'हु गणंति । तणु दिज्जइ रसियह रसह लोहि',
हु पाउ गणिज्जइ' पिम्ममोहि ॥ २०६ ॥ महु पिक्खिवि विंभिउ' मणिहि" हूउ,
1 B ऋणु ऋणु । 7 C लोइ ।
पज्जलंत विरहग्ग तिव्व झालाउलं,
मयरद्धउ वि गज्जंतु "लहरि घण भाउलं । सहवि दुसदुत्तर" विचरिज्जइ" सब्भयं ",
12 C रमणिज ।
दुत्तरु ।
13
सुण पहिय कहिउ वणिज" रूउ" ॥ २०७ ॥ [ अर्द्धम् ]
*
2 B भमर । 3B रसि । 4 A परुपर । 5 C कंटरिंग । 6 A
हु
8 C गिणजइ । 9B विंभउ । 10 B मह | 11 A. gfor
13C14A मयरद्धणि । 15 B लहरि गज्जंति घण। 16 B 17 A विरइज्जइ; C विवरिजइ । 18 A सब्भय ।
Jain Education International
[ तृतीय प्रक्रम
16
ह ह कवि दुग्गु वणिज्जइ णिब्भयं ॥ २०८ ॥
टिप्पनकरूपा व्याख्या ]
[२०५ ] ननु वितर्के - तरुवरैर्नवकिसलयकरैः मधुमासलक्ष्मीरुह्यते स्म । वने वने भ्रमराः रुणुरुणायते, केतकी कलिकारसगन्धलुब्धाः ॥ २०५ ॥
[२०६ ] परस्परं मिलितैः कण्टकैर्विध्यन्ते, परं तथापि मधुलिहो मधु लिहन्ति । कण्टकाग्राणि तीक्ष्णानि न गणयन्ति । रसलोभेन रसिकानां शरीरं दीयते । नतु पायं ( पापं न गन्य (ण्य) ते स्नेहमोहिभिः पुरुषैः ॥ २०६ ॥
[२०७] एतच्चरितं दृष्ट्वा मनसि विस्मयो बभूव । एतत् श्रुत्वा पथिकेन रमणीकरूपः कथितः ॥ २०७ ॥
个个个姿
[२०८] मकरध्वजोऽपि घनं यथा भा-आकुलम्, यथा प्रज्वलद्विरहाग्नितीव्र ज्वालाकीर्ण यथा गर्जन् वर्त्तते । दुस्तरं दुस्सहं यथा विषह्य सभयं यथा [ अवचूरिका ]
冬冬冬冬
[२०६] केतकीनां परस्परं मिलितैः कण्टकैर्विध्यन्ते, परं- तथापि मधुलिहो मधु लिहन्ति, कण्टकाप्राणि तीक्ष्णानि [न] गणयन्ति । तनू रसिकेभ्यो रसलोभेन दीयते, प्रेममोहेन पापो न गण्यते ॥ [ २०७ ] मधु प्रेक्ष्य मनसि विस्मयो जातः । हे पथिक ! शृणु रवनीक ( रमणीक ) रूपं कथितम् ॥ [२०८] प्रज्वलन्तविरहाभिस्तीनज्वालाकुले मकरध्वजोऽपि गर्जन्, लहरीघननिषिड
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282