Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 245
________________ ८८ सन्देश रासक कारंड' करहि तह' कीर भाइ, कारुन्न पउक्कउौं तह कुणाइ । अ एरिस मयणपरव्वसीउ, कह कहव' धरती' कट्ठि जीउ ॥ २१७ ॥ जलरहिय मेह संतविअ काइ, किम कोइल कलरउ सहण जाइ । रमणीयण रत्थिहि परिभमंति, तूरारवि" तिहुयण" बहिरयंति " ॥ २१८ ॥ चञ्चरिहि" गेउ झुणि करिवि" तालु, नच्चीय अउव्व" वसंतकालु" । 15 घण निविड" हार" परिखिल्लरीहिं, रुणझुण उ मेहलकिंकिणीहिं" ॥ २१९ ॥ [ तृतीय प्रक्रम 19 1 B कारंडु | 2 B तहिं । 3 C पमुक्कउ | 4 A ऐ । 5 C कहवि । 6 A धरंतिय । 7 C काय । 8 C कोइ कलरव; B कलिरवु । 9 A सहणु । 10 A तूराव । 11 B तिहुयणु । 12 B बहरियति; C बहिरियति । 13 B चचहि; C चचरहि । 14 C करवि | 15 C अउव्वु । 16 B °यालु; C °काल । 17 C निवर । 18 B हारि। 19 A रुणुझुणु । 20 A B कंकणीहि । [ टिप्पनकरूपा व्याख्या ] [२१७] तत्र वसन्ते कीराः - सु (शु)काः [का] रण्डकं मण्डलं कुर्वन्ति । तच कारुण्यप्रयुक्तं यथा कणति । अह इति कोमला [ला] पे, ईदृशे समये मदमपरवसा (शा) जीवं कष्टेन धरन्तीव ॥ २९७ ॥ [२१८] जलरहिता मेघाः स ( रा ) रीरं सन्तापयन्ति । कोकिलाकलरवः कथं सह्यते । रमणीगणाः रथ्यामार्गे परिभ्रमन्ति । तूर्यरवेण त्रिभुवनं बधिरयन्ति जनाः ॥ २१८ ॥ Jain Education International I - [२१९] एष अपूर्वी वसन्तकालो नृत्यते । कैः ? - चाचरिकजनैः, किं कृत्वा ? - ताल ध्वनिं च कृत्वा । पुनः निबिडहारपरिवेष्टिताभिः युवतीभिः । पुनः शब्दायमानकिङ्किणीनिनादमेखलाभिः ॥ २१९ ॥ 个个本公 [ अवचूरिका ] 冬冬冬冬 [ २१७ ] तत्र वसन्ते कीराः - शुकाः कारण्डकं - नीरं (डं ?) कुर्वन्ति । तत्र कारुण्यप्रयुक्तं यथा कुर्वन्ति । भइ इति कोमलामन्त्रणे, ईदृशे समये मदनपरवशाज्जीवं कष्टेन धरन्तीव ॥ [२१८ ] जलरहितमेघैः काया सन्तापिता । कोकिलानां कलरवः कथं सोढुं शक्यते । रमणीगणा रथ्यामार्गेषु भ्रमन्ति । तूर्यरवेण त्रिभुवनं बधिरी क्रियते ॥ [२१९] चञ्चरे - हट्टमार्गे गीतं नृत्वा, तालध्वनिं कृत्वा, अपूर्वो वसन्तकालो नृत्यते । घननिविडहाराभिः परिखेलन्तीभिर्मेखला किङ्किणीभी रुणझुणरवः क्रियते ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282