SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ८८ सन्देश रासक कारंड' करहि तह' कीर भाइ, कारुन्न पउक्कउौं तह कुणाइ । अ एरिस मयणपरव्वसीउ, कह कहव' धरती' कट्ठि जीउ ॥ २१७ ॥ जलरहिय मेह संतविअ काइ, किम कोइल कलरउ सहण जाइ । रमणीयण रत्थिहि परिभमंति, तूरारवि" तिहुयण" बहिरयंति " ॥ २१८ ॥ चञ्चरिहि" गेउ झुणि करिवि" तालु, नच्चीय अउव्व" वसंतकालु" । 15 घण निविड" हार" परिखिल्लरीहिं, रुणझुण उ मेहलकिंकिणीहिं" ॥ २१९ ॥ [ तृतीय प्रक्रम 19 1 B कारंडु | 2 B तहिं । 3 C पमुक्कउ | 4 A ऐ । 5 C कहवि । 6 A धरंतिय । 7 C काय । 8 C कोइ कलरव; B कलिरवु । 9 A सहणु । 10 A तूराव । 11 B तिहुयणु । 12 B बहरियति; C बहिरियति । 13 B चचहि; C चचरहि । 14 C करवि | 15 C अउव्वु । 16 B °यालु; C °काल । 17 C निवर । 18 B हारि। 19 A रुणुझुणु । 20 A B कंकणीहि । [ टिप्पनकरूपा व्याख्या ] [२१७] तत्र वसन्ते कीराः - सु (शु)काः [का] रण्डकं मण्डलं कुर्वन्ति । तच कारुण्यप्रयुक्तं यथा कणति । अह इति कोमला [ला] पे, ईदृशे समये मदमपरवसा (शा) जीवं कष्टेन धरन्तीव ॥ २९७ ॥ [२१८] जलरहिता मेघाः स ( रा ) रीरं सन्तापयन्ति । कोकिलाकलरवः कथं सह्यते । रमणीगणाः रथ्यामार्गे परिभ्रमन्ति । तूर्यरवेण त्रिभुवनं बधिरयन्ति जनाः ॥ २१८ ॥ Jain Education International I - [२१९] एष अपूर्वी वसन्तकालो नृत्यते । कैः ? - चाचरिकजनैः, किं कृत्वा ? - ताल ध्वनिं च कृत्वा । पुनः निबिडहारपरिवेष्टिताभिः युवतीभिः । पुनः शब्दायमानकिङ्किणीनिनादमेखलाभिः ॥ २१९ ॥ 个个本公 [ अवचूरिका ] 冬冬冬冬 [ २१७ ] तत्र वसन्ते कीराः - शुकाः कारण्डकं - नीरं (डं ?) कुर्वन्ति । तत्र कारुण्यप्रयुक्तं यथा कुर्वन्ति । भइ इति कोमलामन्त्रणे, ईदृशे समये मदनपरवशाज्जीवं कष्टेन धरन्तीव ॥ [२१८ ] जलरहितमेघैः काया सन्तापिता । कोकिलानां कलरवः कथं सोढुं शक्यते । रमणीगणा रथ्यामार्गेषु भ्रमन्ति । तूर्यरवेण त्रिभुवनं बधिरी क्रियते ॥ [२१९] चञ्चरे - हट्टमार्गे गीतं नृत्वा, तालध्वनिं कृत्वा, अपूर्वो वसन्तकालो नृत्यते । घननिविडहाराभिः परिखेलन्तीभिर्मेखला किङ्किणीभी रुणझुणरवः क्रियते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy