Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 243
________________ ८६ सन्देश रासक कंदप्प' दपि संतविय' अंगि, साहारइ पाहुण सहा अंग ॥ २११ ॥ लहि छिद्दु वियंभिउ विरह घोरु, 1 BC कंदपि । 5 C संगि । 10 A पंथिउ । 15 A मुणीय । सिहि चडिउ पक्खि मायंदसाह, सुणिपंथिय" जं मइ पढिय गाह ॥ २१२ ॥ 11 दूइजउ दूइय" वरहिणीहिं" कयहरिस णट्टवरहम्मि ँ । 14 गयणे पसरियणवदुम" घणभंती मुणिय" पुण दुम्मं ॥ २१३ ॥ करि तंड' सुणिउ' रडंत मोरु । [ तृतीय प्रक्रम 4 B साहार । 2 C संतविउ | 3A साहार; C साहारु । 8B रडंतु । 7 C सुणियउ | 9C सिंह | 12 B वरिहिणी हिं । 13 C वरिहम्मि । 14 A दुमं । 6 B तंडवु । 11 B C दुइय | [ टिप्पनकरूपा व्याख्या ] [२११] ज ( य )स्य नाम लो [कः ] असो ( शो) क इति कथयति तदलीकम् । तोऽशोकः क्षणार्द्धमपि मम शोकं न हरति । कन्दर्पदसंतप्ताङ्गीं मां नाथ पव साधारयतिः न सहकारः ॥ २१९ ॥ Jain Education International [ २१२] घोरो रौद्रो विरहः छिद्रं लभित्वा (ब्ध्वा ) विजृम्भितः । ताण्डवं कृत्वा मयूरो न (र) टति । आम्रसाषा (शाखा) यां कोकिलसमूहं आरूढं दृष्ट्वा भो पथिक ! या गाथा पठिता सा त्वं शृणु ॥ २१२ ॥ [२१३ ] हे दूत ! नाट्य बर्हे कृतहर्षाभिर्वर्हिणीभिः दूये । अथवा द्वितीयाभिः ह (व) र्षाभिः नष्टविरहिणीनां कृतहर्षाभिर्द्वये । गगने प्रसरितनवद्रुमे (मैः) घनभ्रान्ति (ति) ज्ञात्वा पुनर्द्वये ॥ २९३ ॥ ** [ अवचूरिका ] [ २११] यस्य नाम लोकोऽशोक इति कथयति तदलीकम् । यतोऽशोकः क्षणार्धमपि मम शोकं न हरति । कन्दर्पदर्प संतप्ताङ्गीं मां नाथ एव साधारयति, न सहकारः ॥ [२१२] हे पथिक ! छिद्रं लब्ध्वा घोरो विरहो विजृम्भितः । मयूरस्ताण्डवं कृत्वा रदन् श्रुतः । शिखी - मयूरो माकन्दशाखायां दृष्टः । हे पथिक ! शृणु या गाथा मया पठिता ॥ 冬季 [ २१३ ] हे पथिक ! नाव्यबर्हे कृतहर्षाभिर्बहिणीभिर्मयूरीभिर्द्वये । अथवा द्वितीयकाभिर्षर्षाभिर्नष्टविरहिणीनां कृतहर्षाभिर्द्वये । गगने प्रसरितनवद्रुमैः घनभ्रान्तिं ज्ञात्वा पुनर्द्वये ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282