Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
पथ २०५ - २१० ]
सन्देश रासक
किंसुयई' कसिण' घणरत्तवास,
पञ्चक्ख पलास' धुय पलास ।
सवि दुसह हूय पहंजणेण',
संजणिउ असुहु वि' सुहंजणेण ॥ २०९ ॥
निवडंत रेणु " धरपिंजरीहि, अहिययर तविय "णवमंजरीहि ।
13
14
मरु सियलु" वाइ" महि सीयलंतु,
15
हु जण " सीउ णं खिवइ तंतु ॥ २१० ॥
जसु नामु अलिक्कउ कहइ लोउ, हु हरइ खणडु असोउ सोउ ।
1 B किंसवइ; C किंसुवइ । 6 A हुय । 7 A पभंजणेण । 11 B C रेण । 12 Bणय ।
Jain Education International
2 A कसण | 3 C पलासय । 4 A 8 C दुसहु । 9 'वि' नास्ति B C 18 B सीयल । 14 C वाय। 15
[ टिप्पनकरूपा व्याख्या ]
स्थीयते मया । परं चिन्तयामि मम स्नेहेन अपीडितः, दुर्गे- स्तम्भतीर्थे निर्भयं यथा स मत्प्रियः वाणिज्यं करोति । अथवा रमणीकरूपच्छन्दः रासकस्यैव जातिः ॥ २०८ ॥
[२०९] किंसु (शु) कं पुष्पं कृश्न (ष्ण ) घनरक्तवर्षासदृशं जातम् । अतो मन्ये पलासः (शः) प्रत्त (त्यक्ष एव पलासः (शः ) - राक्षसः । सर्व प्रभञ्जनेन दुस्सह जातम् । सुइंजनेनासुखं जनितम् ॥ २०९ ॥
零零零
. [२१०] नवमञ्जरीभिर्निपतद्रेणुना धरा पिञ्जरिताभिरधिकतरं तापिता । मरुच्छीतलो महीं सी (शी) तलयन् वाति । परं सी (शी) तं न जनयति । मन्ये किं तु तापं क्षिपति ॥ २१० ॥
८५
धुइ । 5 B दुस्सह ।
10 C सोहंजणेण । B जणय णं खिव° ।
[ अवचूरिका ]
प्रभाकान्याकुले दुःसहे सहित्वा सभयं यथा दुस्तरं विचर्यते भ्रम्यते । मम स्नेहस्य किमपि (?) दुर्गं निर्भयं यथा वणिज्यते वा (व्या) प्रियते ॥
冬冬冬冬冬
[२०९ ] किंशुकं पुष्पं कृष्णघनवर्षासदृशं जातम् । अतो मन्ये पलासः (शः ) प्रत्यक्षं पथपलाशः = राक्षसः । सर्व प्रभञ्जनेन - पवनेन दुःसहं जातम्, सुहअनेनासुखं जनितम् ॥
For Private & Personal Use Only
[२१० ] नवमञ्जरीभिर्निपतद्वेणुना धरा पिञ्जरिताभिरधिकतरं तापिता । मरुच्छीतलो महीं शीतल [य] वाति परं शीतं न जनयति । मन्ये किं तापं क्षपति ॥
www.jainelibrary.org
Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282