Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 240
________________ पद्म २०० - २०४ ] सन्देश रासक मह' हि अंगि बहु गंधमोउ, णं तरणि पमुक्कउ सिसिर सोउ । तं पख मइ मज्झहि' सहीण', 8 लंकोडउ पढियउ' नववल्ली ॥ २०३ ॥ गयउ गिम्हु " अइदुसहु वरिसु उव्विन्नियइ, 10 सरउ गयउ अइकट्टि हिमंतु पवन्नियइ । सिसिर फर वुल्लीणु" कहव रोवंतियइ ", 12 दुक्करु गमियइ एहु णाहु सुमरंतियइ ॥ २०४ ॥ tarहिज्जs नवकिसलयकरेहिं", महुमास" लच्छि णं तरुवरेहिं" । 3 15 Jain Education International 2 A तरुणि । 3 B पमुक्ति । 4 AB ससिर । 5A मज्झह; 1 B मम । C मझिहि । 6 A सहीय । 7 A C पढिउ । 8 A णववहुय; B बल्लहीय । 9A गिंभु । 10 A नास्ति 'अ' । 11 C सिसिरु | 12 B विल्लीणु; C वल्लीणु । 13 + A आदर्श नोपलभ्यते पद्यमिदम् | 14 B करहि । 15 B मासु । A रोवंतियह । 16 B तक्खरेहिं । [ टिप्पनकरूपा व्याख्या ] चर्चितम् । केन ? - विविधरागेन (ण) । पुनः कैश्चित् ? - सर्वरक्तपुष्पाम्बरैः घनमनोहरैः पङ्कुरणैश्च ॥ २०२ ॥ [२०३] बहु यथा गन्धामोदो महमहितः । मन्ये तरु (र) णिना - सूर्येण शिशिरशोकस्त्यक्तः । पाठत्रय [ : ] पुर (रु) षहिताभिः तरुणीभिः - स्त्रीभिः । तं प्रेक्ष(क्ष्य) वल्लभानां सखीनां मध्ये लंकोटकः पठितः ॥ २०३ ॥ [२०४] अतिदुस्स हो ग्रीष्मो निर्गमितः । वर्षा च उद्विग्नया निर्गमिता । मम कथमपि महता कष्टेन शिशिरस्पर्शः शीतुरितुः ('तर्तुः ) रोव (रुद ) त्या गतः । दुरक(:ख) करो नाथं स्मरन् एषो निर्गमितः । पतिवियोगत्वात् ॥ २०४ ॥ 交夺 [ अवचूरिका ] [ २०३ ] बहु यथा गन्धामोदो महमहितः । मन्ये तरणिना- सूर्येण शिशिरशोकस्त्यक्तः । पाठश्रयः । पुरुषहिताभिस्तरुणीभिः - स्त्रीभिः । तं प्रेक्ष्य, वल्लभीनां सखीनां मध्ये मया लङ्कोडक : पठितः ॥ ८३ 茶会 For Private & Personal Use Only 歌 [ २०४ ] अतिदुःसहो ग्रीष्मो निर्गमितः । वर्षा चोद्विमया निर्गमिता । शरदतिकष्टेन गता । हेमन्तः प्रपशः - प्राप्तः । शिशिरः फरस (स्पर्श) कठिनो बोलीनः । कथमपि रुदन्त्यैष दुःखकरो नाथं सारख्या गमितः ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282