Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 244
________________ पच २११-२१६] सन्देश रासक इय' गाह पढिवि उट्ठिय रुवंत, __चिर जुन्न दुक्ख मणि संभरंत । विरहग्गिझाल पज्जलिअ अंगि, जजरिउ" बाणिहिं तणु अणंगि ॥ २१४ ॥ खणु मुणिउ दुसहु जमकालपासु, __ वर"कुसमिहि सोहिउ दस दिसासु । गय णिवड" णिरंतर गयणि चूय, ___णवमंजरि" तत्थ वसंत हूय ॥ २१५ ॥ तिहि" सिहरि सुरत्तय कसिण काय, उच्चरहि "भरहु जणु विविह भाय । अइ मणहरु पत्तु मणोहरीउ, उच्चरहिं सरसु महुयर झुणीउ ॥ २१६ ॥ 1Bइह। 2A पुढवि। 3Bउद्विवि। 4C रुवंति। 5A चिरु: C जिर । 6 A जुन्हु । 7 B दुक्खु । 8 B मण । 9 C संभरंति। 10 C°काल। 11 B जजरियउ। 12 Cणव। 13 A सोहइ; सोहियउ। 14 B निविड । 15 A मंजरी। 16 B वसंति । + A आदर्श नोपलभ्यते पद्यमिदम् । 17 C तह। 18 C किसण। 19 C उच्चरिहिं तरहु। 20 Cझणीउ । [टिप्पनकरूपा व्याख्या] [२१४ ] इमां गाथां पठित्वा रुदन्ती उत्थिता । किं कुर्वन्ती जीर्णदुरकं(दुःखं) मनसि संभरन्ती । पथिक ! विरहाग्निज्वाला अङ्गे प्रज्वलिता । तथा अनङ्गबाणैस्तनुः जजेरीभूतः(ता) ॥२१४॥ [२१५] यस्मिन् वसन्ते क्षण-क्षणमात्रं यमकालपास(श)सदृक्षं ज्ञातम् । वर कुसुमैः दिएविभागाः सो(शो)भिताः । गगने-आकाशे आम्रमार्यो निबिडं गताः । तत्र वसन्ते नूतनाम्रमार्यो बभूव(वुः)॥२१५॥ [२१६] यस्मिन् समये नानाप्रकारैर्भरतभावं उच्चरन्ति तस्मिन् सुरक्तकवृक्षसिष(शिख)रे अत्यन्तमनोहरः समयः प्राप्तः । मधुकराः-भ्रमराः सरसं-सुमनोहरं शब्द उच्चरन्ति ॥ २१६ ॥ [अवचूरिका] ------ [२१४ ] हे पथिक ! एतां गाथां पठित्वा रुदन्तु (रुदन्ती) उत्थिता। चिरं जीर्णदुःखं मनसि संभारयन्ती । विरहाग्निज्वाला अङ्गे प्रज्वलिता । अनङ्गेन बाणैस्तनुर्जर्जरितम्(ता)। [२१५] क्षणं ज्ञातं ज(य)मकालपाशो दुःसहः । वरैः-प्रधानैः कुसुमैर्दशाऽपि दिशः शोभन्ते । चूताः-आम्रा निबिडाः-निरन्तरा गगनं गताः, नवा मार्यस्तत्र वसन्ते जाताः॥ AAPurwwNAAVAN Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282