Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 246
________________ पद्य २१७-२२२] सन्देश रासक गजंति तरुणि णवजुव्वणीहिं', सुणि पढिय गाह पिअखिरीहिं ॥ २२० ॥ [अर्द्धम् । एआरिसंमि समए घणदिणरहसोयरंमि लोयंमि । अच्चहियं मह हियए कंदप्पो खिवइ सरजालं ॥ २२१ ॥ जइ अणक्खरु कहिउ मइ पहिय ! घणदुक्खाउन्नियह मयणअग्गि 'विरहिणि पलित्तिहि, तं फरसउ मिल्हि तुहु विणयमग्गि पभणिज्ज झत्तिहि । तिम' जंपिय जिम कुवइ णहु तं पभणिय जं जुत्तु, आसीसिवि वरकामिणिहि वट्टाऊ पडिउत्तु ॥ २२२ ॥ ~~~AAAAAAAM 1 BC जुव्वणीय। 2 A पढियइ। 3 C अहिययरं। 4 A विरहणि; B विरहिण । 5A B पलत्तिहि। 6 B मिल्हेवि तुह। 7 A तिव। 8 A जिव । 9 A °पि भणिय । [टिप्पनकरूपा व्याख्या] [२२०] अस्मिन् समये नवयौवनास्तरुण्यः गर्जन्ति । पठितां गाथां श्रुत्वा प्रियोपरि उत्कण्ठिता जाता ॥ २२० ॥ [२२१] एतादृशे वसन्तसमये दिवसे धनं यथा रसोत्करे लोके च याते सति, कन्दो मम हि(ह)दयेऽधिकतरं शरजालं क्षिपति ॥ २२१ ॥ अथ ग्रन्थमुपसंहरनाह[२२२] यत् पथिक ! मया घनदुक्खा(खा)पूर्णया मदनाग्निना विरहेन(ण) च प्रलिप्तया, अनक्षरं कथितम् , तत् कठोरं परिहत्य विनयमार्ग झगिति प्रभणे [:] । तथा कथयेः यथा [स] न कुप्यति । तद्भणेः यद् युक्तं भवति । एवं कथयित्वा वरकामिन्या आशिखं(पं) दत्त्वा पथिको गमनार्थ प्रयुञ्जितः॥२२२॥ * [अवचूरिका] -- [२२० ] नवयौवनाः स्त्रियो गर्जन्ति । पतिकाङ्खया मयैषा गाथा पठिता ॥ [२२१] एतादृशे वसन्तसमये दिवसे घनं यथा रहसोरकरे लोके च याते सति, कन्दर्पो मम हृदयेऽधिकतरं शरजालं क्षिपति ॥ [२२२ ] यत् पथिक ! मया धनदुःखापूर्णया-मदनाग्निना विरहेण च प्रलिप्सया, भनक्षरं कथितम् , तत् कठोरकं परिहृत्य, विनयमार्ग यथा झगिति भणेः । तथा कथयेः, यथा न कुप्यति । तगणेः यद्युक्तं भवति । एवं कथयिस्वा वरकामिन्या भाशिष दरवा पथिको गमनाथं प्रयुञ्जितः ॥ सं० १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282