Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
९०
सन्देश रासक
'तं पहुंजिवि चलिय दीहच्छि
अइ तुरिय,' इत्थंतरिय दिसि दक्खिण तिणि जाम दरसिय, आसन्न पहावरिङ दि णाहु तिणि झत्ति हरसिय । जेम अचिंतिउ कज्जु तसु सिद्धु खणद्धि महंतु, तेम पढंत सुणंतयह जयउ अणाइ अणंतु ॥ २२३ ॥
3BC दक्षण |
1 C पडिवि तं वलिय दीअच्छि व तुरिय । 4 A अचंतउ; B अचिंतउ । 5 A सिंधुयणधु ।
2AB तुरियइ ।
6 C अणायतु अंतु ।
[ तृतीय प्रक्रम
[ टिप्पनकरूपा व्याख्या ]
[२२३] सा दीर्घाक्षी यावत् तं प्रेषय ( यि त्वा अति त्वरितं चलिता । अस्मिन्नवसरे दक्षिणा दिग् दृष्टा । तदैवासन्नं यथा पन्थानं आवरयन् तया पतिर्दृष्टः । हर्षिता झगिति जाता । अथाशीर्वादम् - अथ कर्त्ता भणति - यथा चिन्तितं कार्य्यं तस्याः क्षणार्द्ध मध्ये महत् सिद्धम्, तथा पठतां शृण्वतां सिद्ध्यतु । अनाद्यनन्तः परमपुरुषो जयतु ॥ २२३ ॥
॥ इति संदेशराश (स) कटिप्पनकं समाप्तम् ॥
Jain Education International
श्रीमत्प्राग्वाटवंशाम्बुधिश शिसदृशो हालि (दि 2 ) गस्याङ्गजन्मा
पुत्रो मात (तु) स्लिवाः प्रविदितचरणो रुद्रपल्लीयगच्छे । श्रीमद्देवेन्द्र शिष्यः शरैरर्स - युग - भूवत्सरे ( १४६५ ) वृत्तिमेतां
लक्ष्मीचन्द्रश्चकारा खिलगुणनिधयः सूरयः सो ( शोधयन्तु ॥ १ ॥ वृत्तिर्नाश्य (स्य) हशा विलोकि सुरो (सुगुरोः १) पार्श्वे न चाभाणि च
नो कर्तु मुखतस्त्विदं भुवि मया चाश्रावि शास्त्रं कचित् । किन्तु क्षत्रियगाहडस्य मुखतो या या प्र ( च ?) वृत्ति [:] श्रुता
मा (सा) सात्र मया विमूढमतिना वार्त्ता नि[ब]द्धा ननु ॥ २ ॥ यदन्यथा मया प्रोक्तो ( क्तः) कश्चिदर्थस्तथा पदम् । तदहं नैव जानामि तज्जानात्येव गाइडः ॥ ३ ॥
*
॥ लिखितं श्री हिसार दुर्गे अषाढसुदि अष्टम्यां बुं (बु) धवासरे ॥ [ अवचूरिका ]
→→→→
I
[ २२३] सा दीर्घाक्षी यावत्तं प्रेषयित्वाऽति त्वरितं चलिता । अस्मिन्नवसरे दक्षिणदिशि दृष्ट्वा, दैवाssसन्नं यथा पन्थानमावर [य]न् तथा पतिर्दृष्टः । हर्षिता झगिति शीघ्रं जाता । अथाऽऽशीर्वाद ग्रन्थकर्ता भणति - यथाऽचिन्तितं कार्यं तस्याः क्षणार्धमध्ये महत् सिद्धम्, तथा पठतां शृण्वत सिच्यतु । अनाथनन्तपरमपुरुषो जयतु ॥
॥ इत्यवचूरिः । श्रीसन्देशरासकं समाप्तं । पं० नयसमुद्रेण किखितम् ॥
For Private & Personal Use Only
个个个交本
www.jainelibrary.org
Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282