SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ९० सन्देश रासक 'तं पहुंजिवि चलिय दीहच्छि अइ तुरिय,' इत्थंतरिय दिसि दक्खिण तिणि जाम दरसिय, आसन्न पहावरिङ दि णाहु तिणि झत्ति हरसिय । जेम अचिंतिउ कज्जु तसु सिद्धु खणद्धि महंतु, तेम पढंत सुणंतयह जयउ अणाइ अणंतु ॥ २२३ ॥ 3BC दक्षण | 1 C पडिवि तं वलिय दीअच्छि व तुरिय । 4 A अचंतउ; B अचिंतउ । 5 A सिंधुयणधु । 2AB तुरियइ । 6 C अणायतु अंतु । [ तृतीय प्रक्रम [ टिप्पनकरूपा व्याख्या ] [२२३] सा दीर्घाक्षी यावत् तं प्रेषय ( यि त्वा अति त्वरितं चलिता । अस्मिन्नवसरे दक्षिणा दिग् दृष्टा । तदैवासन्नं यथा पन्थानं आवरयन् तया पतिर्दृष्टः । हर्षिता झगिति जाता । अथाशीर्वादम् - अथ कर्त्ता भणति - यथा चिन्तितं कार्य्यं तस्याः क्षणार्द्ध मध्ये महत् सिद्धम्, तथा पठतां शृण्वतां सिद्ध्यतु । अनाद्यनन्तः परमपुरुषो जयतु ॥ २२३ ॥ ॥ इति संदेशराश (स) कटिप्पनकं समाप्तम् ॥ Jain Education International श्रीमत्प्राग्वाटवंशाम्बुधिश शिसदृशो हालि (दि 2 ) गस्याङ्गजन्मा पुत्रो मात (तु) स्लिवाः प्रविदितचरणो रुद्रपल्लीयगच्छे । श्रीमद्देवेन्द्र शिष्यः शरैरर्स - युग - भूवत्सरे ( १४६५ ) वृत्तिमेतां लक्ष्मीचन्द्रश्चकारा खिलगुणनिधयः सूरयः सो ( शोधयन्तु ॥ १ ॥ वृत्तिर्नाश्य (स्य) हशा विलोकि सुरो (सुगुरोः १) पार्श्वे न चाभाणि च नो कर्तु मुखतस्त्विदं भुवि मया चाश्रावि शास्त्रं कचित् । किन्तु क्षत्रियगाहडस्य मुखतो या या प्र ( च ?) वृत्ति [:] श्रुता मा (सा) सात्र मया विमूढमतिना वार्त्ता नि[ब]द्धा ननु ॥ २ ॥ यदन्यथा मया प्रोक्तो ( क्तः) कश्चिदर्थस्तथा पदम् । तदहं नैव जानामि तज्जानात्येव गाइडः ॥ ३ ॥ * ॥ लिखितं श्री हिसार दुर्गे अषाढसुदि अष्टम्यां बुं (बु) धवासरे ॥ [ अवचूरिका ] →→→→ I [ २२३] सा दीर्घाक्षी यावत्तं प्रेषयित्वाऽति त्वरितं चलिता । अस्मिन्नवसरे दक्षिणदिशि दृष्ट्वा, दैवाssसन्नं यथा पन्थानमावर [य]न् तथा पतिर्दृष्टः । हर्षिता झगिति शीघ्रं जाता । अथाऽऽशीर्वाद ग्रन्थकर्ता भणति - यथाऽचिन्तितं कार्यं तस्याः क्षणार्धमध्ये महत् सिद्धम्, तथा पठतां शृण्वत सिच्यतु । अनाथनन्तपरमपुरुषो जयतु ॥ ॥ इत्यवचूरिः । श्रीसन्देशरासकं समाप्तं । पं० नयसमुद्रेण किखितम् ॥ For Private & Personal Use Only 个个个交本 www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy