Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
पद्य १९६-१९९ ]
सन्देश रासक
डु मूलु पिअसंगि लाहु इच्छंतियइ,
ट्टु
णिणि पहिय जं पढिउ' वत्थु विलवंतियइ ॥ १९८ ॥
[ अर्द्धम् ]
मइ घणुं दुक्खु सहप्पि मुणत्रिं मणु पेसिउ दूअउ', णाहु ण आणिउ' तेण सु पुणु तत्थव " रय" हूअउ । एम" भमंतह" सुन्नहियय" जं स्यणि विहाणिय",
12
*
18
अणिरइ" कीयइ कम्मि अवसु मणि पच्छुत्ताणिय" ।
18
20
21
मइ दिन्नु" हि हु पत्तु" पिउ, हुई उवम इहु" कहु कवण " । सिंगत्थि गइय" उवाडयणि, पिक्ख" हराविय णिअ सवण ॥ १९९ ॥
८१
2 A घण । 3A दुक्ख; B दुख्ख । 4B मुणिवि ।
1 A पढिय । 5 B पेसिय; C पेसियउ । 6 C दूअ । 7 A B आयिउ । 8 B तेणि । 9AC पणु। 10 C वि । 11 AC रई । 12 A एव । 13 C भवंतह | 14 B सुन्नयरि। 15 A बिहाणीय । 16 B अणरुइ; C अणुरइ । 17 B पच्छित्ताणीय; C पछोताणिय । 18 A दिन्न । 19 A पत्तु B पितु। 20A हुइ अयि यवत्थ मइ कहु; B हुई य उइव मइ कहु । 21 B कवणु । 22 B गईय; C गई। 23 B पिक्खण आहराविय ।
1
[ टिप्पनकरूपा व्याख्या ]
[१९८] प्रियसङ्गममीप्सन्त्या मूलो नष्टः । तेन एतद्वचः श्रुत्वा पथिकेन विलपन्तीं दृष्ट्वा वस्तुकः पठितः ॥ १९८ ॥
[१९९] निजघनदुःखं ज्ञात्वा मनो नाथं प्रति प्रहितः । नाथस्तेन नानीतं (तः) । सोऽपि तत्रैव रतिर्जातः । एवं सू (शू) न्यहृदयं यथा भ्रमन्त्या रजनी विभाता । अनिरूपितं कार्यम् । अतोऽवश्यं मनसि पश्चात्तापो जातः । मया हि (ह) दयं दत्तं परं प्रियो न प्राप्तः । एषोपमा कथय केन समम् ? तदाह - शृङ्गार्थ गर्दभी गता, पश्य श्रवण हारितौ ॥ १९९ ॥ शिशिरवर्णनं समाप्तम् ॥
本
→→→
[ अवचूरिका ]
冬冬冬冬冬
[ १९८ ] प्रियसङ्गमलाभमिच्छन्त्या मम मूलं नष्टम् । हे पथिक ! शृणु यद् वस्तुको विलपन्त्या पठितः ॥
Jain Education International
[29 ] निजघनं दुःखं ज्ञावा [मनो ] नाथं प्रति प्रहितः । नाथस्तेन नानीतः, सोऽपि तत्रैव रतो यातः । एवं शून्यहृदयं यथा भ्रमन्त्या रजनी विभाता । अनिरूपितं कार्यं [ कृतम् ] | rasasi मनसि पश्चात्तापो जातः । मया हृदयं दत्तं परं प्रियो न प्राप्तः । एषोपमा कथय केन समम् ? तदाह- शूजार्थे गर्दभी गता, पश्य श्रवणौ हारितौ ॥ इति शिशिरवर्णनम् ॥
सं० ११
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282