Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
७६
सन्देश रासक
हुइय' अणायर सीयल भुवणिहि पहिय जल', ऊसारिय' सत्थरहु सयल कंदुट्टदल || १८६ ॥ सेरंधिहिं घणसारु ण चंदणु पीसियइ, अहरकओलालंकरणि' मयणु संमीसियइ । सीइंडिहिं' वज्जियउ घुसिणु तणि लेवियइ, " चंपएल मियणाहिण" सरिसउ सेवियई " ॥ १८७ ॥
10
13
हु दलियs कप्पूरसरिसु " जाईहलह ",
दिज्जइ केवइवासु ण पयडउ फोफलह ।
भुवणुप्परु" परिहरवि" पसुप्पर जामिणिहि,
18
उयारइ" पल्लंघ" विच्छाइय" कामिणिहि ॥ १८८ ॥
15
4 C °सार । 5 A चंदण । 10 C लाइयई ।
B
1 B हुई 6 AC°लं किहिं | 11 B मय° । 12 C सेवियउ । 13 B कप्पूरु सरसु । 14 C हलहि । 15 A णुप्पर; B
| 16 A हरिवि । 17 A उयारहि । 18 B पलंधि; C पल्लंग। 19 B विच्छाइयइ ।
2 A जलु । 3 B ओसारहु सत्थरइ । 7 A सीहंडह । 8 C वजिउ ।
[ तृतीय प्रक्रम
[ टिप्पनकरूपा व्याख्या ]
हेमन्तः तुषारभरं गृहीत्वा कुशलेन प्राप्तः । भुवने अनादरसी (शी) तलानि [जलानि ] जातानि । सकलकमलदलानि श्र (स्र) स्तरादाप्सा (देपसा) रितानि ॥ १८६॥
[ १८७ ] सैरन्ध्रीभिः घनसारं चन्दनं च न पीष्यते । अधरकपोलालङ्करणे मदनं संमिश्रयते । श्रीखण्डवर्जितं घुसृणं- कुङ्कुमं तनौ लेप्यते । चम्पकतैलं मृगनाभिना समं सेव्यते ॥ १८७ ॥
[१८८] यस्मिन् रि (ऋ) तौ कर्पूरदलों द्विधा न कृ (क्रि ) यते । सुजात्य कदल्यो( ल्युत्पन्नत्वात् । प्रकटः फोफलेषु केतकी कुश (सु) मदलवासो न दीयते । भु (भ) वनो परिस्थितमावासं त्यज्यते । तथा यामिनीषु - रात्रिषु कामिनीभिः आच्छादितस्थानेषु प्रसुप्यते ॥ १८८ ॥
[ अवचूरिका ]
冬冬冬
gurrat sada meवा डुढौके = ढौकयामास - प्राप्तः । भुवने शीतलानि जलान्मनादराणि जातानि । सकलानि कमलदलानि स्रस्तराद् दूरीकृतानि ॥
Jain Education International
个个本
[ १८७ ] सैरन्ध्रीभिर्धनसारं चन्दनं च म पीष्यते । अधरकपोलाकङ्करणे मदनं संमिश्रयते । श्रीखण्डवर्जितं सृणं कुङ्कुमं तनौ लेप्यते । चम्पकतैलं मृगनाभिना समं सेव्यते ॥
1
[ १८८] जातीफलेन समं कर्पूरो न लिप्यते । पूगीफलानां केतकीवासः प्रकटं न दीयते । भवोपरि विभागं परिहृत्य यामिनीषु उपवरके सुप्यते कामिनीभिः, पल्यका बिस्तार्यन्ते ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282