SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ७६ सन्देश रासक हुइय' अणायर सीयल भुवणिहि पहिय जल', ऊसारिय' सत्थरहु सयल कंदुट्टदल || १८६ ॥ सेरंधिहिं घणसारु ण चंदणु पीसियइ, अहरकओलालंकरणि' मयणु संमीसियइ । सीइंडिहिं' वज्जियउ घुसिणु तणि लेवियइ, " चंपएल मियणाहिण" सरिसउ सेवियई " ॥ १८७ ॥ 10 13 हु दलियs कप्पूरसरिसु " जाईहलह ", दिज्जइ केवइवासु ण पयडउ फोफलह । भुवणुप्परु" परिहरवि" पसुप्पर जामिणिहि, 18 उयारइ" पल्लंघ" विच्छाइय" कामिणिहि ॥ १८८ ॥ 15 4 C °सार । 5 A चंदण । 10 C लाइयई । B 1 B हुई 6 AC°लं किहिं | 11 B मय° । 12 C सेवियउ । 13 B कप्पूरु सरसु । 14 C हलहि । 15 A णुप्पर; B | 16 A हरिवि । 17 A उयारहि । 18 B पलंधि; C पल्लंग। 19 B विच्छाइयइ । 2 A जलु । 3 B ओसारहु सत्थरइ । 7 A सीहंडह । 8 C वजिउ । [ तृतीय प्रक्रम [ टिप्पनकरूपा व्याख्या ] हेमन्तः तुषारभरं गृहीत्वा कुशलेन प्राप्तः । भुवने अनादरसी (शी) तलानि [जलानि ] जातानि । सकलकमलदलानि श्र (स्र) स्तरादाप्सा (देपसा) रितानि ॥ १८६॥ [ १८७ ] सैरन्ध्रीभिः घनसारं चन्दनं च न पीष्यते । अधरकपोलालङ्करणे मदनं संमिश्रयते । श्रीखण्डवर्जितं घुसृणं- कुङ्कुमं तनौ लेप्यते । चम्पकतैलं मृगनाभिना समं सेव्यते ॥ १८७ ॥ [१८८] यस्मिन् रि (ऋ) तौ कर्पूरदलों द्विधा न कृ (क्रि ) यते । सुजात्य कदल्यो( ल्युत्पन्नत्वात् । प्रकटः फोफलेषु केतकी कुश (सु) मदलवासो न दीयते । भु (भ) वनो परिस्थितमावासं त्यज्यते । तथा यामिनीषु - रात्रिषु कामिनीभिः आच्छादितस्थानेषु प्रसुप्यते ॥ १८८ ॥ [ अवचूरिका ] 冬冬冬 gurrat sada meवा डुढौके = ढौकयामास - प्राप्तः । भुवने शीतलानि जलान्मनादराणि जातानि । सकलानि कमलदलानि स्रस्तराद् दूरीकृतानि ॥ Jain Education International 个个本 [ १८७ ] सैरन्ध्रीभिर्धनसारं चन्दनं च म पीष्यते । अधरकपोलाकङ्करणे मदनं संमिश्रयते । श्रीखण्डवर्जितं सृणं कुङ्कुमं तनौ लेप्यते । चम्पकतैलं मृगनाभिना समं सेव्यते ॥ 1 [ १८८] जातीफलेन समं कर्पूरो न लिप्यते । पूगीफलानां केतकीवासः प्रकटं न दीयते । भवोपरि विभागं परिहृत्य यामिनीषु उपवरके सुप्यते कामिनीभिः, पल्यका बिस्तार्यन्ते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy