SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पद्य १८३-१८५] सन्देश रासक [अथ हेमन्तवर्णनम् ।] सुरहिगंधु' रमणीउ सरउ इम' वोलियउ, पावासुय अइधिढि ण खलि घरु संभरिउ । इम अच्छउँ जं करुण मयणपडिभिन्नसरि, ___ अवलोइय धवलहर सेयतुस्सारभरि' ॥ १८४ ॥ जलिउ पहिय सव्वंगु विरहअग्गिण” तडयडवि, सर पमुक्त कंदप्प दप्पि" धणु कडयडवि । तं सिजहि दुक्खिजि" ण आयउ चित्तहरु, ___परमंडलु हिंडंतु कवालिउ खलु सबरु ॥ १८५ ॥ तह" कंखिरि अणियत्ति णियंती दिसि पसरु, __ लइ ढुक्कउ कोसिल्लिं" हिमंतु तुसार भरु । ___1B °गंधि । 2 A रवणीउ । 3 C मइ। 4 B °धिट्ट। 5 C वलि। 6 B अच्छइ । 7 C°कुस्साभरि । 8 B पहिउ । 9 C सव्वंगि। 10 A हविकड। 11 B कंदप्पि दप्पि; C कंदप्पिहिं । 12 C जं। 13 B सिजहि; C सिजह । 14 C दुदुक्खिज। 15 C °मंडल। 16 B खरु। 17 Aणह । 18 B कंखिर । 19 C दिस। 20 C ढकुउ । 21 B कासिल्लि; VAAAAAAAAAAAAAAAnanne.. Cकोसिल्ल। 22C तुसारु । [टिप्पनकरूपा व्याख्या ] [१८४] अथ हेमन्तवर्णनम् -सुरभिगन्धरमणीका स(शरदेवं व्यतिक्रान्ता । पथिक! परं अतिधृष्टेन पत्या गृहं न स्मृतम् । एवं करुणया मदनस(श)रप्रतिभिन्नया मया धवलगृहाणि तुषारभरखे(श्वे)तानि दृष्टानि ॥ १८४॥ [१८५] हे पथिक ! विरहाग्निना तडतडेति श(स)शब्दं यथा सर्वाङ्गं प्रज्वालितम् । कन्दर्पण धनुषा कडकडमिति श(स)शब्दं यथा शराः प्रमुक्ताः । ततः शय्यायां दुःखार्ता याता । यतो मनोहरः शबरो निर्द्धर्मः परमण्डले भ्रमन् कापालिको नागतः॥१८५॥ [१८६] तथा च उत्कण्ठिता अनिवृत्तं दिशिप(प्र)सरं पश्यन्ती वर्तते । तदैव * [भवचूरिका] KAKK [१८४] अथ हेमन्तवर्णनम् - सुरभिगन्धरवणीका(रमणीया) शरदेवं व्यतिक्रान्ता । पथिक ! म(अ)तिधिष्ठे(घष्टे)न पतिना गृहं न स्मृतम् , एवं करुणया मदनशरप्रतिभिन्नया धवलगृहाणि तुषारभरश्वेतानि दृष्टानि ॥ [१८५] हे पथिक ! विरहाग्निना तडतडेति शब्दं यथा सर्वाङ्ग ज्वालितम् । कन्दर्पण धनुषा कडग्रड इति शब्दं यथा शराः प्रमुक्ताः । ततः शय्यायां दुःखार्तीय नाय ते (१) मनोहरः स(श)बरो निर्धर्मः परमण्डले भ्रमन कापालिको नागतः॥ [१८६] तथा च नाथोत्कण्ठिता अनिवृत्तं-निरन्तरं दिशिप्रसरं पश्यन्ती वर्तते । तदैव हेमन्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy