Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सन्देश रासक
[हतीय प्रक्रम णहहमग्गि' णहवल्लिय तरल तडयडि वि तडकइ, .. दुदुररडणु रउद्दु सदु कुवि सहवि ण सक्कइ । निवड निरंतर नीरहर दुद्धर धरधारोहभरु ।
किम सहउ पहिय सिहरट्ठियइ दुसहउ"कोइल रसइ सरु ॥१४८॥ उल्हवियं गिम्हहवी धारानिवहेण पाउसे पत्ते । अच्चरियं मह" हियए" विरहग्गी तवइ अहिय[य]रो" ॥१४९॥
गुणणिहि जलबिंदुब्भवहि", ण गलत्थिय लजंति । पहिय जं थोरंसुइहि", थण थड्डा डझंति ॥ १५० ॥
__ 1 A णहमग्गिहि; C मग्गिण । 2 A °वल्लि तर°। 3 B तरयल। 4 C तयड वि॰ । 5A कुइ: B कि वि। 6 B निविड। 7Cनिरंतरु। 8C नीरु भरु। 9 B सहिउ । 10 C सिहयरट्ठियइ। 11C दुस्सहु। 12 C पावसो। 13 A C पउसोपत्तो। 14 C मिह । 15 A चित्ते हियए । 16 C अहिययरं। 17 A भविहि; B°ब्भवणु। 18 A पंइय जं थोर'; B पाइय जं। 19 C सुयहि । 20C थण घट्ठा । 21 B ज्झंति ।
[टिप्पनकरूपा व्याख्या ] विद्युत् तडतडेति शब्दं करोति। दर्दुराणां रटनं-पूत्कारं श्रुत्वा सह्यं (सोढुं) न शक्यते । भो पथिक ! निबिडं च शब्दा[द्] दुर्द्धरं नीरधरं मेघ सिष(शिखर)स्थितेन तेन कथं सहितम् ॥ १४८॥
[१४९] मया ग्रीष्मा (मो) ऋतुः निर्गमिता(तः)। मेघसमूहे वर्षाकाले प्राते श(स)ति मह-मम हि(ह)दये एतदाश्चर्य तथापि अधिकतरा(रो) घिरहाग्निस्तर पति ॥१४९॥
[१५०] गुणयुक्ता जलबिन्दूद्भवा मुक्ताहाराः किं न लजन्ति(न्ते)। यत् पथिक ! स्तनौ स्थूलाश्रुभिर्दह्येते, परं न लज्जतः। यत[:] स्तब्धौ । स्तब्धानां कष्टेऽपि सज. नानां दुःखं लज्जा च न भवति ॥ १५०॥
* ** [अवचूरिका] ---- तरलं यथा तडत्कारं कृत्वा-तडत्करोति । दर्दुराणां रटनं रौद्रं शब्द कोऽपि सोढुं न शक्नोति । निषिडं निरन्तरं नीरधरं मे दुर्धरधारौधभरं हे पथिक ! कथं सहामि ? । अन्यच, शिखरस्थिता आम्रोपरिस्था कोकिला दुःसहं स्वरं रसति ॥
[१४९] हे पथिक ! ग्रीष्महविः पाउसे-वर्षाकाले प्राप्ते सति धारानिवहेन मेघधारासमूहेन व्यापितम् । परं मम हृदय एतदाश्चयं विरहाभिरधिकतरस्तपति ॥
[१५०] गुणयुक्ता जलबिन्दूद्भवा मुक्ताहारा[:] किं न लजन्ते? । यत् पथिक ! स्तनौ स्थूलाश्रुभिर्दोते, परं न लन्नतः । यतः स्तब्धौ । स्तब्धानां कष्टेऽपि सजनानां दुःखं लज्जा ध न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282