Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
मा १७४-१८२] सन्देश रासक
इम' किवि केलि करहि संपुन्नियं', ___ मइ पुणु रयणि गमिय उव्विन्निय । अच्छइ घरि घरि गीउ रवन्नउ, ___ एगु इकट्ठ कट्ठ मह दिन्नउ ॥ १८ ॥ पुण पिउ समरिउ पहिय ! चिरग्गउ, ___णियमणि जाणि तह वि सूरग्गउ । घण' जलवाहु बहुल्ल मिल्हेविणु,
पढिय अडिल्ल मइ वत्थु तहेवि णु ॥ १८१ ॥ णिसि पहरडु णेय णंदीयई',
पियकह जंपिरी "उणंदीयइ । रय” णिमिसिद्ध अडु "णं दीयइ,
विडी कामतत्ति "णं दीयइ ॥ १८२ ॥ 1Cइमि। 2 C संपुन्निहिं य। 3 C पुणि। 4 B निम्विन्निय। 5 Cइकु विकट्ठ । 6 C वितहं । 7 B घणु जलु। 8 A बहल; C बहुल। 9 C णिदीवइ । 10 B कहि C कह। 11C यनंदी। 12 C रई। 13-14 C नंदीयइ।
wwwww
www.
[टिप्पनकरूपा व्याख्या ] [१८०] एवं काश्चन भाग्यवत्यः केलिं कुर्वन्ति । मया चोद्विग्नया रात्रिर्गमिता। गृहे गृहे शी(गी)तं प्रधानं वर्तते । एकं च समग्रं कष्टं मम प्रदत्तम् ॥१८॥
[१८१] भो पथिक ! बहलं नयनाभ्यां जलप्रवाहं मुक्त्वा मया अडिल्लबन्न वस्तुकच्छन्दो भणितः । पुनः पुनरपि तं पथिकं स्मृत्वा निजमने(नसि) सूरोद्गम ज्ञात्वा ॥ १८१॥ [१८२] निसि(शि) प्रहरार्द्धमपि न निद्रीयते । प्रियकथायां जल्पमामायां
अवचूरिका] [१८०] एवं काश्चन भाग्यवत्यः केलिं कुर्वन्ति । मया चोद्विग्नया रात्रिर्गमिता| गृहे गृहे गीतं प्रधानं वर्तते । एकं च समनं कष्टं मम प्रदत्तम् ॥
[१८१] हे पथिक ! पुनरपि चिरप्रवसितः प्रियः स्मृतो निजमनसि, तथैव सूर्योद्रमं ज्ञास्वा धनजलबाप्पान् बहून मुक्त्वा मया तदैव 'नु' इति वित। अडिल्ला वस्तुकश्च पठितः ।।
[१२] निशि प्रहरार्धमपि न निद्रीयते, प्रियकथायां जप्यमानायां नाऽऽनन्यते, भात्मा नेमेषार्धमपि रतये न दीयते, कामतमा विद्धा न दीर्यते ? अपि तु वीर्यते ॥
सं० १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282