SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मा १७४-१८२] सन्देश रासक इम' किवि केलि करहि संपुन्नियं', ___ मइ पुणु रयणि गमिय उव्विन्निय । अच्छइ घरि घरि गीउ रवन्नउ, ___ एगु इकट्ठ कट्ठ मह दिन्नउ ॥ १८ ॥ पुण पिउ समरिउ पहिय ! चिरग्गउ, ___णियमणि जाणि तह वि सूरग्गउ । घण' जलवाहु बहुल्ल मिल्हेविणु, पढिय अडिल्ल मइ वत्थु तहेवि णु ॥ १८१ ॥ णिसि पहरडु णेय णंदीयई', पियकह जंपिरी "उणंदीयइ । रय” णिमिसिद्ध अडु "णं दीयइ, विडी कामतत्ति "णं दीयइ ॥ १८२ ॥ 1Cइमि। 2 C संपुन्निहिं य। 3 C पुणि। 4 B निम्विन्निय। 5 Cइकु विकट्ठ । 6 C वितहं । 7 B घणु जलु। 8 A बहल; C बहुल। 9 C णिदीवइ । 10 B कहि C कह। 11C यनंदी। 12 C रई। 13-14 C नंदीयइ। wwwww www. [टिप्पनकरूपा व्याख्या ] [१८०] एवं काश्चन भाग्यवत्यः केलिं कुर्वन्ति । मया चोद्विग्नया रात्रिर्गमिता। गृहे गृहे शी(गी)तं प्रधानं वर्तते । एकं च समग्रं कष्टं मम प्रदत्तम् ॥१८॥ [१८१] भो पथिक ! बहलं नयनाभ्यां जलप्रवाहं मुक्त्वा मया अडिल्लबन्न वस्तुकच्छन्दो भणितः । पुनः पुनरपि तं पथिकं स्मृत्वा निजमने(नसि) सूरोद्गम ज्ञात्वा ॥ १८१॥ [१८२] निसि(शि) प्रहरार्द्धमपि न निद्रीयते । प्रियकथायां जल्पमामायां अवचूरिका] [१८०] एवं काश्चन भाग्यवत्यः केलिं कुर्वन्ति । मया चोद्विग्नया रात्रिर्गमिता| गृहे गृहे गीतं प्रधानं वर्तते । एकं च समनं कष्टं मम प्रदत्तम् ॥ [१८१] हे पथिक ! पुनरपि चिरप्रवसितः प्रियः स्मृतो निजमनसि, तथैव सूर्योद्रमं ज्ञास्वा धनजलबाप्पान् बहून मुक्त्वा मया तदैव 'नु' इति वित। अडिल्ला वस्तुकश्च पठितः ।। [१२] निशि प्रहरार्धमपि न निद्रीयते, प्रियकथायां जप्यमानायां नाऽऽनन्यते, भात्मा नेमेषार्धमपि रतये न दीयते, कामतमा विद्धा न दीर्यते ? अपि तु वीर्यते ॥ सं० १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy