SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ७२ सन्देश रासक [तृतीय प्रक्रम कसिणंबरिहिं विहाविह भंगिहिं, कड्डिय कुडिल अणेगतरंगिहिं । मयणाहिण मयवट्ट मणोहर', __ चच्चिय चक्कावट्ट पयोहर ॥ १७७ ॥ अंगि अंगि घणु घुसिणु विलत्तउ, ___णं कंदप्पि सरिहि विसु खित्तउ । सजिउ "कुसुमभारु सीसोवरि, णं चंदव" कसिण घणगोवरि ॥ १७८ ॥ झसुरु कपूर बहुलु मुहि छुडउ, णं पञ्चूसिहि दिणपहु बुद्धउ । रहसच्छलि" कीरइ पासाहण", वररय किंकिणीहिं सिज्जासण" ॥ १७९ ॥ 1B विहाविय। 2 B अणंगे। 3 C मयपटु। 4 C मणोहरु। 5 B चकविट्ट । 6C पयोहरु। 7 A घण। 8 C कंदप्पह। 9 A सिज्जउ । 10 BC कुसम। 11 A चंदुडु; C चंदत्थु । 12 A किसण । 13 C झसुर। 14 A. कपूरु। 15 B बहलु; Cबहुल। 16 C दिणपह। 17 B रहसि; C रहसु। 18 C °हणु। 19 C °सणु। [टिप्पनकरूपा व्याख्या ] [१७७] नानाविधैः कृष्णाम्बरैः, तथा रचितघनवरनेकविध पत्रवल्लरीभिः त्रियः सो(शो)भन्ते । तथा मृगनाभिना चक्रावर्ती पयोधरौ चर्चितौ ॥ १७७ ॥ [१७८] सर्वाङ्गे धनघुसृणं विलिप्तम् , मन्ये कन्दर्पण स(श)रेषु विषं विक्ष(क्षि)तम् । कुस(सु)मभारः शीर्षोपरि सजितः, मन्ये कृष्णघनगोपुरे चन्द्रस्यास्थानं जातम् ॥ १७८॥ [१७९] नागवल्लीदलानि कर्पूरबहुलानि मुखे क्षिप्तानि, मन्ये प्रत्यूषे रविः प्रबुद्धः । प्रसाधना रंहसोच्छलेन क्रियते । शय्यासने किङ्किणीनां वररवः भ्रूयते ॥ १७९॥ * [अवचूरिका] - : [१७७ ] नानाविधैः कृष्णाम्बरैस्तथारचितधनवऊरनेकविधपत्रवल्लरीभिः स्त्रियः शोभन्ते । मृगनाभिना मदनपट्ट हृदयं चर्चितम् , तथा चक्रावत्तौं पयोधरौ च ॥ [१७८] सर्वाङ्गेषु घनघुसणं लिप्तम् , मन्ये कन्दर्पण शरेषु विषं क्षितम् । कुसुमभारः शीर्षोपरि सजितः, मन्ये कृष्णघनगोपुरे चन्द्रस्यास्थानं जातम् ॥ .. [१७९ ] नागवल्लीदलानि कर्पूरबहुलानि मुखे क्षिप्तानि, अहमेवं मन्ये प्रत्यूषे रविः प्रबुद्धः । प्रसाधना रहसोच्छलेन छल्यते, शय्यासने किङ्किणीनां वररवः श्रूयते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy