SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक अच्छिहि' जिह' नारिहिं नर रमिरइ', सोहइ सरह तीर' हि भमिरs | पण १७१-१७६ ] बालय' वर जुवाण खिल्लंतय, दीसइ घरि घरि पडह वजंतय ॥ १७४ ॥ दारय कुंडवाल तंडव कर ", भमहि' रच्छ वायंतय" सुंदर " । 10 सोहहि सिज्ज तरुणि" जणसत्थिहि", घर घर रमय रेह पलित्थिहि ॥ १७५ ॥ दितिय" णिसि दीवालिय" दीवय, णवससिरेहसरिस करि लीअय" । मंडिय भुवण तरुण जोइक्खिहिं, 17 महिलिय" दिति सलाइय अक्खिहिं ॥ १७६ ॥ 1 B अत्थिहि; C अच्छइ । 7 A दीसहि । 6 C बालइ । 11 A सुंदरि । 12 C तरुण° 16 A दिवालीय; C दिवालय | 16 [ टिप्पनकरूपा व्याख्या ] [ १७४ ] अथ कार्तिकवर्णनम् - यासां स्त्रीणां नरा रमतो (तो) वर्तन्ते, ताभिः भ्रमन्तीभिः सरसां तटाः शोभन्ते । किं कुर्वन्त्यः - नवयौवनाभिः वरबालाभिः क्रीडन्त्यः । प्रतिगृहं प्रतिगृहं पटहा वाद्यमाना दृश्यन्ते ॥ १७४ ॥ ७१ 2 A B जह। 3 C रमियइ । 4 B तीर । 5 C तिहि । 8 A करि । 9 C भमिहि; B भ्रमह । 10 A वायंता । 18B सत्थहि । 14 B पलत्थहि । 15 A दिंती । 17 A ° लीलय; B करलीयय । 18 A मलियलि; B महिय । । [ १७५] दारकाः कुण्डलं कृत्वा वादयन्त [:] रथ्यासु भ्रमन्ति । तरुणीजनाः सिज्झा ( शय्या) यां द्वन्द्वेन सो (शो) भां लह (भ) न्ते । गृहे गृहे नरनार्यो रमन्ति ॥ १७५ ॥ 零零零零零 [ १७६ ] नार्य्यः दीपान् नवश शिरेषा (खा) सहक्षान् करे गृहीत्वा निशि ददन्ति । तयोतिष्कैः दीपैः भुवनानि मण्डितानि । अन्यच्च नार्य्यः तेषां दीपानां कज्जलं शलाकया कृत्वा नेत्रेषु ददन्ति ॥ १७६ ॥ [ अवचूरिका ] 茶茶茶茶 [ १७४ ] अथ कार्त्तिक[वर्णनम् ] - यासां स्त्रीणां नरा रमन्तो वर्तन्ते, ताभिर्भ्रमन्तीभिः सरसां तटाः शोभन्ते । बालका जवन (युवक ) वराः क्रीडन्तो दृश्यन्ते । गृहे गृहे पटहा वाद्यमाना दृश्यन्ते ॥ [ १७५] दारकाः कुण्डलं कृत्वा वय (वादय) न्तो रथ्यासु भ्रमन्ति । तरुणीजन सार्थे (बैं:) शय्या शोभते । गृहे गृहे प्रलिप्ते रेखा रम्यते ॥ Jain Education International [ १७६] निशि रात्रौ दीपमालिकायां दीपाः प्रदीयन्ते । नवशशिरेखासहादीपाः करे गृशन्ते । तरुणज्योतिषैर्दीपैर्गृहं मण्डितम् । इष्टाञ्जनशलाका अक्षिषु ददन्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy