SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [तृतीय प्रक्रम गयदंति' चमक्करिणं पवरं, सरयासरि णेवर झीणसरं ॥ १७१ ॥ आसोए सरय महासरीए पयखलिर वेयवियडाए । सारसि रसिऊण सरं पुणरुत्त रुयाविया दुक्खं ॥ १७२ ॥ ससिजुन्ह निसासु सुसोहिययं धवलं, वरतुंगपयार मणोहरयं अमलं । पियवजिय सिन्ज लुलंत पमुक्करएं, जमकुट्ट सरिच्छ वहारगए सरए" ॥ १७३ ॥ maana __1C गयदिति। 2 A C सरइ। 3 A °सरीइ; C सिरीऐ। 4 C °खालिर। 50 °वियाडाए। 6 B रुयाविय; C रुयविया। 7 A सोहिययं; C सुसोहियं । 8 C पमुक्खरए। 9 B यम । 10 B विहाणिए। 11 सुरए। [टिप्पनकरूपा व्याख्या ] १७१] सकषाया सद्विशा(१)स्वादशुद्धगला धृतराष्टा रथाङ्गाश्च जले रसन्ति । गति चमत्कारकारिणीं कुर्वन्ति । स(श)रशियो मन्ये नूपुरं क्षीणखरं यथा वर्तते ॥ १७१॥ नंदणिछन्दः। लक्षणं यथा सगणा इह नंदणि छंद धुवं, चउसह वि मत्त घ संठवियं । गुरु सोलस तीस दुई लहुयं, अठतालिस अक्खर बंधवियं ॥ [१७२] अस्व(श्वि)नि मासे पदस्खलितवेगविकटासु महानदीषु सारसेन खरं कृत्वा दुखःखं) यथा पुनरुक्तं रोदिता ॥ १७२॥ [१७३] शरत्काले शशिज्योत्स्नया निसा(शा)सु धवलगृहाणि वरतुङ्गमाकाराणि च मनोहराणि जातानि । तथैव प्रियवर्जितायां मयि शय्यायां लुलन्त्यां यमकुट्टसहक्षं- अन्तकप्रहारसदृशं यथा विहितम् ॥ १७३॥ __ - [अवचूरिका] ------ [११] सकषाया नवभिस्य(?)स्वादशुद्धगला धृतराष्ट्राश्च रथाङ्गाश्च जले रसन्ति । गति चमत्कारकारिणी कुर्वन्ति । शरच्छ्यिो मन्ये नूपुरं क्षीणखरं यथा वर्तते ॥ . [१७२] अस्विनि (आश्विने) मासे पदस्खलितवेन(ग)विकटासु महानदीषु सारसेन स्वर कृत्वा दुःखं यथा पुनरुक्तं रोदिता ॥ [१७३] शरत्काले शशिज्योत्स्नया निशासु धवलगृहाणि बरतुअप्राकाराणि च ममोहसनि कृतानि । तथैव प्रियवर्जितायां मवि शख्यायां लुलितं यमकुट्टसाक्षं-मन्तकप्रहारसहशं यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy