SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पद्य १६६-१७०] सन्देश रासक धूव दिति 'गुरुभत्ति सइत्तिहि, ___ गोआसणिहिं तुरंगचलस्थिहि । तं जोइवि हउँ णियय उव्विन्निय', __णेय सहिय मह' इच्छा पुन्नियं ॥ १६९ ॥ [युग्मम् ] तउ पिक्खिय दिसि अहिय विचित्तिय", ___णाय हुआसणि" जणु पक्खित्तिय" । मणि पज्जलिय विरह झालावलि, नंदणि गाह भणिय" भमरावलि ॥ १७० ॥ सकसाय णवन्भिस" सुद्धगले, धयरह-रहंग रसंति जले। ___1C गुर। 2 C वलच्छिहिं। 3 A B हउ । 4 B नियर; C निय। 5 C उव्विनी । 6 Cणिय। 7 A हउ। 8 A उन्निय। 9 C पियर। 10C विचित्तय। 11 B हुतासणि। 12 B पखित्तय । 13 B मण। 14 AC नंदण। 15 A गाहा। 16 C भणी । 17 Cणसव्विस; B णसुव्विस । [टिप्पनकरूपा व्याख्या ] [१६८-१६९] गवासने तुरङ्गमसा(शा)लासु नार्यों भालस्थले तिलकं तीक्ष्णं कृत्वा, कुमचन्दनाभ्यां तनुमर्चयित्वा, सोरण्डकंक्रीडाभाजनं करे कृत्वा, दिव्यं गीतं गायन्त्यो गुर(रु)भक्तिसहिता धूपं ददन्ति । तं सोरण्डकं दृष्ट्वा उद्विग्ना जाता। यतो नेच्छा पूर्णा ॥ १६८-१६९ ॥ [१७०] भ्रमरावल्या एषा नन्दणि गाथा भणिता । तदा अधिकविचित्रां दिशं प्रेष्य(क्ष्य) जाने अहं हुताशने प्रक्षिप्ता । काभिः प्रज्वालितमनोविरहज्वालाभिः॥१७॥ * [अवचूरिका] - . [१६४-१६९ ] गवासने तुरङ्गमशालासु नार्यों भालस्थले तिलकं तीक्ष्णं कृत्वा, कुहमचन्दनाभ्यां तनुमर्चयित्वा, सोरण्डकं =क्रीडाभाजनं [करे ] कृत्वा, दिव्यं गीतं गायन्त्यो गुरुभक्तिसहिता भूपं ददन्ति । तं सोरण्डकं दृष्ट्वाऽहमुद्विग्ना जाता । यतो नेच्छा पूर्णा जाता ॥ [१७० ] ततो दिशोऽधिकविचित्रा दृष्टा, अहमेवं जाने हुताशने प्रक्षिता । मनसि बिरहा बालावलिः प्रज्वलिता । ता नन्दिनी गाथा भ्रमरावलिश्च भणिता ॥ "भगणा इह दिणि छंद धुयं, चउसहि वि मत्तय संठवियं । गुरु सोलस तीस दुई लहुयं, अठतालिस अक्खर बंधनियं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy