Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सन्देश रासक
अच्छिहि' जिह' नारिहिं नर रमिरइ',
सोहइ सरह तीर' हि भमिरs |
पण १७१-१७६ ]
बालय' वर जुवाण खिल्लंतय,
दीसइ घरि घरि पडह वजंतय ॥ १७४ ॥
दारय कुंडवाल तंडव कर ", भमहि' रच्छ वायंतय" सुंदर " ।
10
सोहहि सिज्ज तरुणि" जणसत्थिहि",
घर घर रमय रेह पलित्थिहि ॥ १७५ ॥ दितिय" णिसि दीवालिय" दीवय, णवससिरेहसरिस करि लीअय" । मंडिय भुवण तरुण जोइक्खिहिं,
17
महिलिय" दिति सलाइय अक्खिहिं ॥ १७६ ॥
1 B अत्थिहि; C अच्छइ ।
7 A दीसहि ।
6 C बालइ । 11 A सुंदरि । 12 C तरुण° 16 A दिवालीय; C दिवालय |
16
[ टिप्पनकरूपा व्याख्या ]
[ १७४ ] अथ कार्तिकवर्णनम् - यासां स्त्रीणां नरा रमतो (तो) वर्तन्ते, ताभिः भ्रमन्तीभिः सरसां तटाः शोभन्ते । किं कुर्वन्त्यः - नवयौवनाभिः वरबालाभिः क्रीडन्त्यः । प्रतिगृहं प्रतिगृहं पटहा वाद्यमाना दृश्यन्ते ॥ १७४ ॥
७१
2 A B जह। 3 C रमियइ । 4 B तीर । 5 C तिहि । 8 A करि । 9 C भमिहि; B भ्रमह । 10 A वायंता । 18B सत्थहि । 14 B पलत्थहि । 15 A दिंती । 17 A ° लीलय; B करलीयय । 18 A मलियलि; B महिय ।
।
[ १७५] दारकाः कुण्डलं कृत्वा वादयन्त [:] रथ्यासु भ्रमन्ति । तरुणीजनाः सिज्झा ( शय्या) यां द्वन्द्वेन सो (शो) भां लह (भ) न्ते । गृहे गृहे नरनार्यो रमन्ति ॥ १७५ ॥
零零零零零
[ १७६ ] नार्य्यः दीपान् नवश शिरेषा (खा) सहक्षान् करे गृहीत्वा निशि ददन्ति । तयोतिष्कैः दीपैः भुवनानि मण्डितानि । अन्यच्च नार्य्यः तेषां दीपानां कज्जलं शलाकया कृत्वा नेत्रेषु ददन्ति ॥ १७६ ॥
[ अवचूरिका ]
茶茶茶茶
[ १७४ ] अथ कार्त्तिक[वर्णनम् ] - यासां स्त्रीणां नरा रमन्तो वर्तन्ते, ताभिर्भ्रमन्तीभिः सरसां
तटाः शोभन्ते । बालका जवन (युवक ) वराः क्रीडन्तो दृश्यन्ते । गृहे गृहे पटहा वाद्यमाना दृश्यन्ते ॥ [ १७५] दारकाः कुण्डलं कृत्वा वय (वादय) न्तो रथ्यासु भ्रमन्ति । तरुणीजन सार्थे (बैं:) शय्या शोभते । गृहे गृहे प्रलिप्ते रेखा रम्यते ॥
Jain Education International
[ १७६] निशि रात्रौ दीपमालिकायां दीपाः प्रदीयन्ते । नवशशिरेखासहादीपाः करे गृशन्ते । तरुणज्योतिषैर्दीपैर्गृहं मण्डितम् । इष्टाञ्जनशलाका अक्षिषु ददन्ति ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282