Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 227
________________ सन्देश रासक [तृतीय प्रक्रम गयदंति' चमक्करिणं पवरं, सरयासरि णेवर झीणसरं ॥ १७१ ॥ आसोए सरय महासरीए पयखलिर वेयवियडाए । सारसि रसिऊण सरं पुणरुत्त रुयाविया दुक्खं ॥ १७२ ॥ ससिजुन्ह निसासु सुसोहिययं धवलं, वरतुंगपयार मणोहरयं अमलं । पियवजिय सिन्ज लुलंत पमुक्करएं, जमकुट्ट सरिच्छ वहारगए सरए" ॥ १७३ ॥ maana __1C गयदिति। 2 A C सरइ। 3 A °सरीइ; C सिरीऐ। 4 C °खालिर। 50 °वियाडाए। 6 B रुयाविय; C रुयविया। 7 A सोहिययं; C सुसोहियं । 8 C पमुक्खरए। 9 B यम । 10 B विहाणिए। 11 सुरए। [टिप्पनकरूपा व्याख्या ] १७१] सकषाया सद्विशा(१)स्वादशुद्धगला धृतराष्टा रथाङ्गाश्च जले रसन्ति । गति चमत्कारकारिणीं कुर्वन्ति । स(श)रशियो मन्ये नूपुरं क्षीणखरं यथा वर्तते ॥ १७१॥ नंदणिछन्दः। लक्षणं यथा सगणा इह नंदणि छंद धुवं, चउसह वि मत्त घ संठवियं । गुरु सोलस तीस दुई लहुयं, अठतालिस अक्खर बंधवियं ॥ [१७२] अस्व(श्वि)नि मासे पदस्खलितवेगविकटासु महानदीषु सारसेन खरं कृत्वा दुखःखं) यथा पुनरुक्तं रोदिता ॥ १७२॥ [१७३] शरत्काले शशिज्योत्स्नया निसा(शा)सु धवलगृहाणि वरतुङ्गमाकाराणि च मनोहराणि जातानि । तथैव प्रियवर्जितायां मयि शय्यायां लुलन्त्यां यमकुट्टसहक्षं- अन्तकप्रहारसदृशं यथा विहितम् ॥ १७३॥ __ - [अवचूरिका] ------ [११] सकषाया नवभिस्य(?)स्वादशुद्धगला धृतराष्ट्राश्च रथाङ्गाश्च जले रसन्ति । गति चमत्कारकारिणी कुर्वन्ति । शरच्छ्यिो मन्ये नूपुरं क्षीणखरं यथा वर्तते ॥ . [१७२] अस्विनि (आश्विने) मासे पदस्खलितवेन(ग)विकटासु महानदीषु सारसेन स्वर कृत्वा दुःखं यथा पुनरुक्तं रोदिता ॥ [१७३] शरत्काले शशिज्योत्स्नया निशासु धवलगृहाणि बरतुअप्राकाराणि च ममोहसनि कृतानि । तथैव प्रियवर्जितायां मवि शख्यायां लुलितं यमकुट्टसाक्षं-मन्तकप्रहारसहशं यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282