Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
५६
सन्देश रासक
हरियंदणु' सिसिरत्थु उवरि जं' लेवियउ, तं सिह परितव अहिउ 'अहिसेवियउ । ठविय विविह विलवंतिय अह तह 'हारलय, कुसुममा तिवि मुय झाल तर हुई सभय ॥ १३५ ॥ णिसि सयणिह" जं खित्तु सरीरह" सुहजणणु, विउणउ" करइ उवेउ" कमलदलसत्थरणु । इम सिज्जह उट्टंत पडंत सलज्जिरिहिं",
18
पढिउ वत्थु तह दोहउ" पहिय सगग्गिरिहिं ॥ १३६ ॥
*
1 A हरिचंदणु । 2 A ससिरत्थुउ; C सिसरत्थि । 3 C उवरिज | 4 B सिहण परि; C सिहणोवरि । 5 C अह° । 6 B तहि । 7 B हारि 8A मुइयइ: B मुझइ । 9 A हउ; B त। 10 A सयहं । 11 C सरीरहु । 12 B C विणउ । 13 B उव्वेउ । 14 A B सलज्जरिहिं । 15 C दूहड । 16 A सगिग्गिरहिं ।
[ तृतीय प्रक्रम
[ टिप्पनकरूपा व्याख्या ]
अन्यच्च - यत्र कुञ्जरश्रवणसदृक्षेषु गन्धवहेन प्रकम्पितेषु आम्रपत्रेषु, चूतोत्कण्ठिता संसर्गिणी परिवारिता प्रेङ्खोलती कीरपतिर्वर्त्तते । ततः करुणध्वनिः समुत्थिता । तां श्रुत्वाऽहं निस्साधारा जाता । तन्मन्ये हे पथिक ! सर्वरञ्जकेनाहं विरञ्जिता ॥ १३३-१३४ ॥
[१३५] हरिचन्दनं यत् शैत्यार्थे उरसि लेपितं तद्व्य हिसे वितत्वात् कुचौ तापयति । तथा विविधं विलपन्त्या हारलता कुसुममाला च शैत्यार्थे उरसि न्यस्ते, तेऽपि ज्वालां मुञ्चतः । ततो मरणशङ्किनी सभया जाता ॥ १३५ ॥
[ १३६ ] निसि (शि) शरीरसुखार्थे कमलदलप्रस्तरणं कृतं तदपि द्विगुणमुद्वेगं करोति । एवं स ( रा ) य्यातः उत्तिष्ठन्त्या, निर्बलत्वात् तत्रैव पतन्त्या, वस्तुको दोधकश्च सलज्जया सगद्गद् गिरा पठितः ॥ १३६ ॥
夺本夺本
茶茶
[ अवचूरिका ]
सहकारवनमतिसच्छायमधिकं शोभते । अन्यश्च - यत्र कुञ्जरश्रवणसदृशेषु गन्धवहेन प्रकम्पितेषु आम्रपत्रेषु चूतोत्कण्ठिता संसर्गिणी परिवारिता प्रेङ्खोलन्ती कीरपङ्क्तिर्वर्तते । ततः करुणध्वनिः समुत्थिता । तां श्रुत्वा अहं निराधारा जाता । तन्मे ( मन्ये) हे पथिक ! सर्वरअकेन अहं विरचिता ॥ युग्मम् ॥
[ १३५] हरिचन्दनं यत्सैला ( यच्छेत्या ) थे उरसि लेपितं तदप्यहि सेचितत्वात् कुचौ तापयति । तथा विविधं विलपन्त्या हारलता कुसुममाला च शैत्यार्थे उरसि न्यस्ते, ते अपि ज्वालां मुञ्चतः । ततो मरणशङ्किनी सभया जाता ॥
Jain Education International
[ १३६] निशा (शि) रात्रौ शयनीये शरीरसुखजनकं यत्कमलदलस्स्रस्तरणं कृतं तद्विगुणमुद्वेगं करोति । एवं शा (य्या) या उत्तिष्ठन्त्या सलज्जया सगद्गदं यथा भवति तथा वस्तुको दोधकश्च मया पठितः ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282