SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ५६ सन्देश रासक हरियंदणु' सिसिरत्थु उवरि जं' लेवियउ, तं सिह परितव अहिउ 'अहिसेवियउ । ठविय विविह विलवंतिय अह तह 'हारलय, कुसुममा तिवि मुय झाल तर हुई सभय ॥ १३५ ॥ णिसि सयणिह" जं खित्तु सरीरह" सुहजणणु, विउणउ" करइ उवेउ" कमलदलसत्थरणु । इम सिज्जह उट्टंत पडंत सलज्जिरिहिं", 18 पढिउ वत्थु तह दोहउ" पहिय सगग्गिरिहिं ॥ १३६ ॥ * 1 A हरिचंदणु । 2 A ससिरत्थुउ; C सिसरत्थि । 3 C उवरिज | 4 B सिहण परि; C सिहणोवरि । 5 C अह° । 6 B तहि । 7 B हारि 8A मुइयइ: B मुझइ । 9 A हउ; B त। 10 A सयहं । 11 C सरीरहु । 12 B C विणउ । 13 B उव्वेउ । 14 A B सलज्जरिहिं । 15 C दूहड । 16 A सगिग्गिरहिं । [ तृतीय प्रक्रम [ टिप्पनकरूपा व्याख्या ] अन्यच्च - यत्र कुञ्जरश्रवणसदृक्षेषु गन्धवहेन प्रकम्पितेषु आम्रपत्रेषु, चूतोत्कण्ठिता संसर्गिणी परिवारिता प्रेङ्खोलती कीरपतिर्वर्त्तते । ततः करुणध्वनिः समुत्थिता । तां श्रुत्वाऽहं निस्साधारा जाता । तन्मन्ये हे पथिक ! सर्वरञ्जकेनाहं विरञ्जिता ॥ १३३-१३४ ॥ [१३५] हरिचन्दनं यत् शैत्यार्थे उरसि लेपितं तद्व्य हिसे वितत्वात् कुचौ तापयति । तथा विविधं विलपन्त्या हारलता कुसुममाला च शैत्यार्थे उरसि न्यस्ते, तेऽपि ज्वालां मुञ्चतः । ततो मरणशङ्किनी सभया जाता ॥ १३५ ॥ [ १३६ ] निसि (शि) शरीरसुखार्थे कमलदलप्रस्तरणं कृतं तदपि द्विगुणमुद्वेगं करोति । एवं स ( रा ) य्यातः उत्तिष्ठन्त्या, निर्बलत्वात् तत्रैव पतन्त्या, वस्तुको दोधकश्च सलज्जया सगद्गद् गिरा पठितः ॥ १३६ ॥ 夺本夺本 茶茶 [ अवचूरिका ] सहकारवनमतिसच्छायमधिकं शोभते । अन्यश्च - यत्र कुञ्जरश्रवणसदृशेषु गन्धवहेन प्रकम्पितेषु आम्रपत्रेषु चूतोत्कण्ठिता संसर्गिणी परिवारिता प्रेङ्खोलन्ती कीरपङ्क्तिर्वर्तते । ततः करुणध्वनिः समुत्थिता । तां श्रुत्वा अहं निराधारा जाता । तन्मे ( मन्ये) हे पथिक ! सर्वरअकेन अहं विरचिता ॥ युग्मम् ॥ [ १३५] हरिचन्दनं यत्सैला ( यच्छेत्या ) थे उरसि लेपितं तदप्यहि सेचितत्वात् कुचौ तापयति । तथा विविधं विलपन्त्या हारलता कुसुममाला च शैत्यार्थे उरसि न्यस्ते, ते अपि ज्वालां मुञ्चतः । ततो मरणशङ्किनी सभया जाता ॥ Jain Education International [ १३६] निशा (शि) रात्रौ शयनीये शरीरसुखजनकं यत्कमलदलस्स्रस्तरणं कृतं तद्विगुणमुद्वेगं करोति । एवं शा (य्या) या उत्तिष्ठन्त्या सलज्जया सगद्गदं यथा भवति तथा वस्तुको दोधकश्च मया पठितः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy