SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक वियसाविय रवियरहि' तविहिं अरविय' तवणि, अमियम ण सुह जणइ दहइ विसजम्मगुणि । दसिउ दसणिहिं भुअंगि' अंगु चंदणु खयहि', खिवइ हारु खारुन्भवु कुसमसरच्छयहि । राईव चंदु चंदणु रयण सिसिर भणिवि जगि संसियहिं" । उल्हवइ ण केणइ विरहज्झल" पुण वि " अंग परीहिंसियहिं" ॥१३७॥ तणु घसारिण* चंदणिण अलिउ जि किवि चच्चंति" । पुण विपिए व उल्हवइ पियविरहग्गि" निति ॥ १३८ ॥ 14 15 पद्य १३५- १३८ ] 1 B रविभवहि; C रवियरिहि । 2 C तव हि । अमिय अमउ विसु जण; C अमिय मओ विहु जणइ । दुहुभु 6 B चंदणि । 7 A खिवइ; C दहइ 9 C जग्ग । 10 B संसइहिं । 11 B विरहुतह; C विरहहव । 18 A हिंसी अहिं । 14 A सरिण । 15 B चव्वंति । 16 A विरहिग्गि । । * [ टिप्पनकरूपा व्याख्या ] [१३७] अरविय - अरविन्दानि रविकरैः विकसापितानि, तपनगुणत्वात्, तपन्ति, इत्यपि । अमृतमयूषो (खो) विषेण सह जन्मत्वात् असुखं जनयति । च शब्दाद् दाहयति च । चन्दनं भुजङ्गदशनैः दष्टम्, अतोऽङ्गं क्षि (क्ष) पयति । हारः क्षारोद्भवः, अतोऽङ्गं क्ष( क्षि ) पति । केषां कुसुमस (श) रक्षतानाम् । राजीव- चन्द्रचन्दन - रत्नानि शिशिराणि उच्यन्ते, परं विरहाग्निज्वाला केनापि न विध्याति, अतः पुनरङ्गानि परिहिंस्यन्ते ॥ १३७ ॥ ५७ 3 C रविय; B अरविताविय । 4A 5 B उसणिहिं दशइ भुयंगु; C डंसउ 8 B सरत्थइहिं; C सरिच्छयइ । 12 A अंगि; B अंगु । [१३८ ] ये केचन जनाः तनुः घनसारेण = कर्पूरेण चन्दनेन चर्चयन्ति, तदली - कम् । यतः प्रियवियोगाग्निः प्रिए ( ये ) णैव विध्याति । ध्रुवं पथिक अत्र भ्रमो न ॥ १३८ ॥ ग्रीष्मवर्णना ॥ 乔乔 Jain Education International [ अवचूरिका ] [ १३७ ] अरविन्दानि रविकरैर्विकसापितानि, तपनगुणत्वात्, तपन्ति इत्यपि । अमृतमयूखो विषेण सह जन्मत्वाद् भसुखं जनयति दाहयति च । चन्दनं भुजङ्गदशनैर्दष्टमतः अङ्गं क्षपयति । हारः क्षारोद्भवः अतोऽङ्गं क्षिपति, केषां कुसुमशरक्षतानाम् । राजीव- चन्द्र-चन्दन- - रत्नानि शिशिराण्युच्यन्ते, परं विरहाग्निज्वाला केनापि न विध्याति । अतोऽङ्गानि परिहिंस्यन्ते ॥ [ १३८ ] एतदलीकं यद् विरहार्त्ता तनुः = शरीरं घनसारेण = कर्पूरेण चन्दनेन चर्चयन्ती - लिम्पयन्ती । पुनर्विरहानिः प्रियेणैव निर्भुतं विध्याति ॥ इति ग्रीष्मवर्णना समाप्ता ॥ सं० ८ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy