SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ५८ सन्देश रासक [ अथ वर्षावर्णनम् । ] इम तवियर' बहु गिंभु कह 'वि मइ' वोलियउ, पहिय पत्तु पुर्ण पाउसु धिट्टु ण पत्तु पिउ । चउदिसि घोरंधारु पवन्नउ गरुयभरु, गयणि गुहिरु घुरहुरइ' सरोस अंबुहरु ॥ १३९ ॥ उदंडउ पेसिज्जइ" झाल "झलकंतियइ, 10 भयभेसिय अइरावइ गयणि विवंतियइ । रसहि सरस वव्वीहिय" णिरु तिप्पंति" जलि, 14 are# रेह हि रेes णवघण जंति" तलि ॥ १४० ॥ 17 12 16 गंभ" तविण" खर ताविय बहु" किरणुक्करिहिं", 20 पर परंतु पुक्खरहु ण मावइ पुक्खरिहिं" । [ तृतीय प्रक्रम 1 C तविउ | 2 A कहव; B कह करि । 3 B नास्ति; C मुइ । 4 B पुणु । 5 C पावसुं । 6 A चउदिसु; C चहुदिसि । 7 C घुरुहु । 8 A B अंबहरु । 9 डंडर | 10 C पेसिय 11 A कलकं° । 12 A वब्बीहिय; B वावीहिय; C वव्वीयं । 13 B तिव्वंति । 14 A B बह | 15 C णवघ जंत। 16 B गिम्ह° । 17 C तविणु; B तवणि । 18 BC 'बहु' नास्ति । 19 B किरणुकर किरिहि । 20 B पुष्करहु । 21 B पुष्करिहि; C पुखरहि । [ टिप्पनकरूपा व्याख्या ] - [१३९] अथ वर्षावर्णनामाह एवं ग्रीष्मो बहुतप्तः - अत्युष्णः कष्टं कृत्वा मया निर्गमितः । तद्नु वर्षाकालः प्राप्तः परं धृष्टो न प्रियः । चतुर्दिक्षु घोरान्धकारो गुरुभर (रं) प्रपन्नोऽम्बुधरो गगने सरोसं (पं) यथा गर्जति ॥ १३९ ॥ [१४० ] भयभीषणया ऐरावत्या गगने द्योतन्त्या ज्वालावद् देदीप्यमानया पगदण्डगश्चरणमार्गे दृश्यते । बप्पीहकाः सरसं रसन्ति, नितरां जलेन []प्यन्ति । अन्यच्च - नभसि नवघनतले गच्छन्ती बकानां श्रेणिः शोभते ॥ १४० ॥ 个个个杂交 [१४१] ग्रीष्म तपनखरतप्तकिरणोत्कर्ष सम्बधि पयः पुष्करात् पतत् पुष्करणीषु [ अवचूरिका ] 什錦茶茶冬 Jain Education International [ १३९ ] अथ वर्षावर्णनमाह एवं ग्रीष्मो बहुतप्तः - अत्युष्णः कष्टं कृत्वा मया निर्गमितः । तदनु वर्षाकालः प्राप्तः, [ परं ] धृष्टो न प्रियः । चतुर्दिक्षु घोरान्धकारो गुरुभरं प्रपनोऽम्बुधरो गगने सरोषं यथा गर्जति ॥ [ १४० ] भयभीषणया ऐरावत्या विद्युता गगनं द्योतन्त्या ज्वालावद्देदीप्यमानया पगदण्डश्चरणमार्गो यते । बन्त्रीहकाः सरसं रसन्ति, नितरां जलेन तृप्यन्ति । अन्यच्च - नभसि नवघनतले गच्छन्ती बकानां श्रेणिः शोभते ॥ [१४] ग्रीष्म तपनखर तप्तकिरणोत्कर्ष सम्बन्धि पयः पुष्करावर्तवत् पतत् पुष्करीषु नदीषु न For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy