SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक पयहत्थिण किय पहिय पयहि' पवहंतयह', पइ' पइ सइ करलउ गयणि खिवंतयह' ॥ १४१ ॥ णिवडलहरि घणअंतरि संगिहिं' दुत्तरिहिं', पद्य १३९ - १४३ ] करि करलु' कल्लोलिहि गजिउ वरसरिहिं " | दिसि पावासुय" थक्किय णियकज्जागमिहि, गमियइ" णाविहिं" मग्गु पहिय ण तुरंगमिहिं ॥ १४२ ॥ 14 कद्दमलुल " धवलंग विहाविह सज्झरिहि ", तडिनए वि" पयभरिण अलक्ख सलज्जरिहि " । ५९ 18 उ" तारायणु अलखु वियंभिउ तमपसरु, छन्नउ" इंदोएहि निरंतरु" घर सिहरु " ॥ १४३॥ [ क्षेपक ?] 11 B पवासुइय । 1 B पइहि; A पहिहि । 2 A पवहंतयहि; B पवहंतियह; C पवहंतियइ । 3 C पय पय । 4 C पेसउ । 5 C गयण । 6 A खिवंतियहि; B खिवंतियह । 7 C संगिण । 8BC दुत्तरहिं । 9 B कलयल; C करयरु । 10 C वरसरहि; A सुरवरिहिं । 12 C गमियई । 13 B नाविह। 14A कईयसलिल; C कद्दमलल | 15 A B °झरहि । 16 B तडिनएहि; A तडविएइ । 17 B सलज्जरहिं; C सलिज्जिरिहि । 18 B हुव; C हुय | 19 B छन्नउइउदोइहि; C छन्नउइदउएहि । 20 B नास्ति । 21 C धरसिहरि; A सिहरधरु । [ टिप्पनकरूपा व्याख्या ] न माति । यतः - 'सहस्रगुणमुच्छष्टु (त्स्रष्टु) मादतं (ते ) हि रसं रविः' । तथा च पथि प्रवसन्तः पथिकाः पयोभिः पदत्राणहस्ताः कृताः । गगने विद्युता करलः पगदण्डको दृश्यते, नान्यथा ॥ १४१ ॥ [ १४२] कल्लोलैर्निबिडलहरी घनान्तरसंसर्गेण दुस्तरैर्वरसरितासु गर्जितम् । दिशः प्रवासतः [ स्थिताः ] । अथ चेत् कार्यागमे प्रवासः, तदा नौभिर्गम्यते न तुरङ्गमैः ॥ १४२ ॥ [ १४३ ] क्षेपकम् - धरा स्त्री मेघभर्त्ता (त्र) गमे, यथा स्त्रीभर्तृसङ्गमे श्रीखण्डविलेपनं करोति । पार्श्ववाच्छादयति सलज्जत्वात् । तारा- आयतने - नेत्रे अलक्षे →→→→→ [ अवचूरिका ] 茶茶茶茶茶 माति । यतः - 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः' । तथा च पथि प्रवसन्तः पथिकाः पयोभिः पदत्राणहस्ताः कृताः । गगने विद्युता करल: पगदण्डको दृश्यते, नान्यथा ॥ [ १४२ ] कल्लोलैर्निबिडलहरीधनान्तरसंसर्गेण दुस्तरैर्वरसरितासु गर्जितम् दिशः प्रवाश (स) तः स्थिताः । अथ चेत् कार्यागमे प्रवासस्तदा नौभिर्गम्यते न तुरङ्गमैः ॥ [ १४३ ] क्षेपकः - धरा श्री मेघभर्त्रागमे, यथा स्त्री भर्तृसङ्गमे श्रीखण्डविलेपनं करोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy